Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 3:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 tayā vayaṁ pitaram īśvaraṁ dhanyaṁ vadāmaḥ, tayā cēśvarasya sādr̥śyē sr̥ṣṭān mānavān śapāmaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 तया वयं पितरम् ईश्वरं धन्यं वदामः, तया चेश्वरस्य सादृश्ये सृष्टान् मानवान् शपामः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 তযা ৱযং পিতৰম্ ঈশ্ৱৰং ধন্যং ৱদামঃ, তযা চেশ্ৱৰস্য সাদৃশ্যে সৃষ্টান্ মানৱান্ শপামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 তযা ৱযং পিতরম্ ঈশ্ৱরং ধন্যং ৱদামঃ, তযা চেশ্ৱরস্য সাদৃশ্যে সৃষ্টান্ মানৱান্ শপামঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တယာ ဝယံ ပိတရမ် ဤၑွရံ ဓနျံ ဝဒါမး, တယာ စေၑွရသျ သာဒၖၑျေ သၖၐ္ဋာန် မာနဝါန် ၑပါမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tayA vayaM pitaram IzvaraM dhanyaM vadAmaH, tayA cEzvarasya sAdRzyE sRSTAn mAnavAn zapAmaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:9
34 अन्तरसन्दर्भाः  

kintu sō'bhiśapya kathitavān, taṁ janaṁ nāhaṁ paricinōmi, tadā sapadi kukkuṭō rurāva|


kintvahaṁ yuṣmān vadāmi, yūyaṁ ripuvvapi prēma kuruta, yē ca yuṣmān śapantē, tāna, āśiṣaṁ vadata, yē ca yuṣmān r̥ृtīyantē, tēṣāṁ maṅgalaṁ kuruta, yē ca yuṣmān nindanti, tāḍayanti ca, tēṣāṁ kr̥tē prārthayadhvaṁ|


ānandiṣyati taddhētō rmāmakīnaṁ manastu vai| āhlādiṣyati jihvāpi madīyā tu tathaiva ca| pratyāśayā śarīrantu madīyaṁ vaiśayiṣyatē|


mukhaṁ tēṣāṁ hi śāpēna kapaṭēna ca pūryyatē|


pumān īśvarasya pratimūrttiḥ pratitējaḥsvarūpaśca tasmāt tēna śirō nācchādanīyaṁ kintu sīmantinī puṁsaḥ pratibimbasvarūpā|


asmākaṁ prabhō ryīśōḥ khrīṣṭasya tāta īśvarō dhanyō bhavatu; yataḥ sa khrīṣṭēnāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|


klēśakālē pitr̥hīnānāṁ vidhavānāñca yad avēkṣaṇaṁ saṁsārācca niṣkalaṅkēna yad ātmarakṣaṇaṁ tadēva piturīśvarasya sākṣāt śuci rnirmmalā ca bhaktiḥ|


ēkasmād vadanād dhanyavādaśāpau nirgacchataḥ| hē mama bhrātaraḥ, ētādr̥śaṁ na karttavyaṁ|


asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्