Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 3:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 hē mama bhrātaraḥ, uḍumbarataruḥ kiṁ jitaphalāni drākṣālatā vā kim uḍumbaraphalāni phalituṁ śaknōti? tadvad ēkaḥ prasravaṇō lavaṇamiṣṭē tōyē nirgamayituṁ na śaknōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 हे मम भ्रातरः, उडुम्बरतरुः किं जितफलानि द्राक्षालता वा किम् उडुम्बरफलानि फलितुं शक्नोति? तद्वद् एकः प्रस्रवणो लवणमिष्टे तोये निर्गमयितुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 হে মম ভ্ৰাতৰঃ, উডুম্বৰতৰুঃ কিং জিতফলানি দ্ৰাক্ষালতা ৱা কিম্ উডুম্বৰফলানি ফলিতুং শক্নোতি? তদ্ৱদ্ একঃ প্ৰস্ৰৱণো লৱণমিষ্টে তোযে নিৰ্গমযিতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 হে মম ভ্রাতরঃ, উডুম্বরতরুঃ কিং জিতফলানি দ্রাক্ষালতা ৱা কিম্ উডুম্বরফলানি ফলিতুং শক্নোতি? তদ্ৱদ্ একঃ প্রস্রৱণো লৱণমিষ্টে তোযে নির্গমযিতুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ဟေ မမ ဘြာတရး, ဥဍုမ္ဗရတရုး ကိံ ဇိတဖလာနိ ဒြာက္ၐာလတာ ဝါ ကိမ် ဥဍုမ္ဗရဖလာနိ ဖလိတုံ ၑက္နောတိ? တဒွဒ် ဧကး ပြသြဝဏော လဝဏမိၐ္ဋေ တောယေ နိရ္ဂမယိတုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 hE mama bhrAtaraH, uPumbarataruH kiM jitaphalAni drAkSAlatA vA kim uPumbaraphalAni phalituM zaknOti? tadvad EkaH prasravaNO lavaNamiSTE tOyE nirgamayituM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 3:12
11 अन्तरसन्दर्भाः  

pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalēna pādapaḥ paricīyatē|


tatō mārgapārśva uḍumbaravr̥kṣamēkaṁ vilōkya tatsamīpaṁ gatvā patrāṇi vinā kimapi na prāpya taṁ pādapaṁ prōvāca, adyārabhya kadāpi tvayi phalaṁ na bhavatu; tēna tatkṣaṇāt sa uḍumbaramāhīruhaḥ śuṣkatāṁ gataḥ|


prasravaṇaḥ kim ēkasmāt chidrāt miṣṭaṁ tiktañca tōyaṁ nirgamayati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्