Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 yadi ca mukhāpēkṣāṁ kurutha tarhi pāpam ācaratha vyavasthayā cājñālaṅghina iva dūṣyadhvē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 यदि च मुखापेक्षां कुरुथ तर्हि पापम् आचरथ व्यवस्थया चाज्ञालङ्घिन इव दूष्यध्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যদি চ মুখাপেক্ষাং কুৰুথ তৰ্হি পাপম্ আচৰথ ৱ্যৱস্থযা চাজ্ঞালঙ্ঘিন ইৱ দূষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যদি চ মুখাপেক্ষাং কুরুথ তর্হি পাপম্ আচরথ ৱ্যৱস্থযা চাজ্ঞালঙ্ঘিন ইৱ দূষ্যধ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယဒိ စ မုခါပေက္ၐာံ ကုရုထ တရှိ ပါပမ် အာစရထ ဝျဝသ္ထယာ စာဇ္ဉာလင်္ဃိန ဣဝ ဒူၐျဓွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yadi ca mukhApEkSAM kurutha tarhi pApam Acaratha vyavasthayA cAjnjAlagghina iva dUSyadhvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:9
13 अन्तरसन्दर्भाः  

tataḥ sa āgatya pāpapuṇyadaṇḍēṣu jagatō lōkānāṁ prabōdhaṁ janayiṣyati|


mayi pāpamastīti pramāṇaṁ yuṣmākaṁ kō dātuṁ śaknōti? yadyahaṁ tathyavākyaṁ vadāmi tarhi kutō māṁ na pratitha?


tāṁ kathaṁ śrutvā tē svasvamanasi prabōdhaṁ prāpya jyēṣṭhānukramaṁ ēkaikaśaḥ sarvvē bahiragacchan tatō yīśurēkākī tayakttōbhavat madhyasthānē daṇḍāyamānā sā yōṣā ca sthitā|


tadā pitara imāṁ kathāṁ kathayitum ārabdhavān, īśvarō manuṣyāṇām apakṣapātī san


ataēva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkr̥tō bhavituṁ na śakṣyati yatō vyavasthayā pāpajñānamātraṁ jāyatē|


kintu sarvvēṣvīśvarīyādēśaṁ prakāśayatsu yadyaviśvāsī jñānākāṅkṣī vā kaścit tatrāgacchati tarhi sarvvairēva tasya pāpajñānaṁ parīkṣā ca jāyatē,


ahaṁ yad īśvarāya jīvāmi tadarthaṁ vyavasthayā vyavasthāyai amriyē|


yaḥ kaścit pāpam ācarati sa vyavasthālaṅghanaṁ karōti yataḥ pāpamēva vyavasthālaṅghanaṁ|


sarvvān prati vicārājñāsādhanāyāgamiṣyati| tadā cādhārmmikāḥ sarvvē jātā yairaparādhinaḥ| vidharmmakarmmaṇāṁ tēṣāṁ sarvvēṣāmēva kāraṇāt| tathā tadvaiparītyēnāpyadharmmācāripāpināṁ| uktakaṭhōravākyānāṁ sarvvēṣāmapi kāraṇāt| paramēśēna dōṣitvaṁ tēṣāṁ prakāśayiṣyatē||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्