Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:7 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

7 yuṣmadupari parikīrttitaṁ paramaṁ nāma kiṁ tairēva na nindyatē?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 युष्मदुपरि परिकीर्त्तितं परमं नाम किं तैरेव न निन्द्यते?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 যুষ্মদুপৰি পৰিকীৰ্ত্তিতং পৰমং নাম কিং তৈৰেৱ ন নিন্দ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 যুষ্মদুপরি পরিকীর্ত্তিতং পরমং নাম কিং তৈরেৱ ন নিন্দ্যতে?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ယုၐ္မဒုပရိ ပရိကီရ္တ္တိတံ ပရမံ နာမ ကိံ တဲရေဝ န နိန္ဒျတေ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 yuSmadupari parikIrttitaM paramaM nAma kiM tairEva na nindyatE?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:7
23 अन्तरसन्दर्भाः  

iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|


kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmnō bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|


hē mahēccha sa pratārakō jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmō vayaṁ;


tatastau maṇḍalīsthalōkaiḥ sabhāṁ kr̥tvā saṁvatsaramēkaṁ yāvad bahulōkān upādiśatāṁ; tasmin āntiyakhiyānagarē śiṣyāḥ prathamaṁ khrīṣṭīyanāmnā vikhyātā abhavan|


tatvaṁ samyak samīhantē tannimittamahaṁ kila| parāvr̥tya samāgatya dāyūdaḥ patitaṁ punaḥ| dūṣyamutthāpayiṣyāmi tadīyaṁ sarvvavastu ca| patitaṁ punaruthāpya sajjayiṣyāmi sarvvathā||


vāraṁ vāraṁ bhajanabhavanēṣu tēbhyō daṇḍaṁ pradattavān balāt taṁ dharmmaṁ nindayitavāṁśca punaśca tān prati mahākrōdhād unmattaḥ san vidēśīyanagarāṇi yāvat tān tāḍitavān|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknōti, yēna trāṇaṁ prāpyēta bhūmaṇḍalasyalōkānāṁ madhyē tādr̥śaṁ kimapi nāma nāsti|


asmatprabhō ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhitō varamimaṁ prārthayē|


yataḥ purā nindaka upadrāvī hiṁsakaśca bhūtvāpyahaṁ tēna viśvāsyō 'manyē paricārakatvē nyayujyē ca| tad aviśvāsācaraṇam ajñānēna mayā kr̥tamiti hētōrahaṁ tēnānukampitō'bhavaṁ|


yadi ca khrīṣṭīyāna iva daṇḍaṁ bhuṅktē tarhi sa na lajjamānastatkāraṇād īśvaraṁ praśaṁsatu|


sa rudhiramagnēna paricchadēnācchādita īśvaravāda iti nāmnābhidhīyatē ca|


aparaṁ tasya paricchada urasi ca rājñāṁ rājā prabhūnāṁ prabhuścēti nāma nikhitamasti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्