Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:3 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

3 yūyaṁ yadi taṁ bhrājiṣṇuparicchadavasānaṁ janaṁ nirīkṣya vadēta bhavān atrōttamasthāna upaviśatviti kiñca taṁ daridraṁ yadi vadēta tvam amusmin sthānē tiṣṭha yadvātra mama pādapīṭha upaviśēti,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यूयं यदि तं भ्राजिष्णुपरिच्छदवसानं जनं निरीक्ष्य वदेत भवान् अत्रोत्तमस्थान उपविशत्विति किञ्च तं दरिद्रं यदि वदेत त्वम् अमुस्मिन् स्थाने तिष्ठ यद्वात्र मम पादपीठ उपविशेति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যূযং যদি তং ভ্ৰাজিষ্ণুপৰিচ্ছদৱসানং জনং নিৰীক্ষ্য ৱদেত ভৱান্ অত্ৰোত্তমস্থান উপৱিশৎৱিতি কিঞ্চ তং দৰিদ্ৰং যদি ৱদেত ৎৱম্ অমুস্মিন্ স্থানে তিষ্ঠ যদ্ৱাত্ৰ মম পাদপীঠ উপৱিশেতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যূযং যদি তং ভ্রাজিষ্ণুপরিচ্ছদৱসানং জনং নিরীক্ষ্য ৱদেত ভৱান্ অত্রোত্তমস্থান উপৱিশৎৱিতি কিঞ্চ তং দরিদ্রং যদি ৱদেত ৎৱম্ অমুস্মিন্ স্থানে তিষ্ঠ যদ্ৱাত্র মম পাদপীঠ উপৱিশেতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယူယံ ယဒိ တံ ဘြာဇိၐ္ဏုပရိစ္ဆဒဝသာနံ ဇနံ နိရီက္ၐျ ဝဒေတ ဘဝါန် အတြောတ္တမသ္ထာန ဥပဝိၑတွိတိ ကိဉ္စ တံ ဒရိဒြံ ယဒိ ဝဒေတ တွမ် အမုသ္မိန် သ္ထာနေ တိၐ္ဌ ယဒွါတြ မမ ပါဒပီဌ ဥပဝိၑေတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yUyaM yadi taM bhrAjiSNuparicchadavasAnaM janaM nirIkSya vadEta bhavAn atrOttamasthAna upavizatviti kinjca taM daridraM yadi vadEta tvam amusmin sthAnE tiSTha yadvAtra mama pAdapITha upavizEti,

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:3
8 अन्तरसन्दर्भाः  

hērōd tasya sēnāgaṇaśca tamavajñāya upahāsatvēna rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇōt|


yūyañcāsmatprabhō ryīśukhrīṣṭasyānugrahaṁ jānītha yatastasya nirdhanatvēna yūyaṁ yad dhaninō bhavatha tadarthaṁ sa dhanī sannapi yuṣmatkr̥tē nirdhanō'bhavat|


yatō yuṣmākaṁ sabhāyāṁ svarṇāṅgurīyakayuktē bhrājiṣṇuparicchadē puruṣē praviṣṭē malinavastrē kasmiṁścid daridrē'pi praviṣṭē


dhanavanta ēva kiṁ yuṣmān nōpadravanti balācca vicārāsanānāṁ samīpaṁ na nayanti?


tē vākkalahakāriṇaḥ svabhāgyanindakāḥ svēcchācāriṇō darpavādimukhaviśiṣṭā lābhārthaṁ manuṣyastāvakāśca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्