Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 2:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 tadvad yā rāhabnāmikā vārāṅganā cārān anugr̥hyāparēṇa mārgēṇa visasarja sāpi kiṁ karmmabhyō na sapuṇyīkr̥tā?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तद्वद् या राहब्नामिका वाराङ्गना चारान् अनुगृह्यापरेण मार्गेण विससर्ज सापि किं कर्म्मभ्यो न सपुण्यीकृता?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদ্ৱদ্ যা ৰাহব্নামিকা ৱাৰাঙ্গনা চাৰান্ অনুগৃহ্যাপৰেণ মাৰ্গেণ ৱিসসৰ্জ সাপি কিং কৰ্ম্মভ্যো ন সপুণ্যীকৃতা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদ্ৱদ্ যা রাহব্নামিকা ৱারাঙ্গনা চারান্ অনুগৃহ্যাপরেণ মার্গেণ ৱিসসর্জ সাপি কিং কর্ম্মভ্যো ন সপুণ্যীকৃতা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒွဒ် ယာ ရာဟဗ္နာမိကာ ဝါရာင်္ဂနာ စာရာန် အနုဂၖဟျာပရေဏ မာရ္ဂေဏ ဝိသသရ္ဇ သာပိ ကိံ ကရ္မ္မဘျော န သပုဏျီကၖတာ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadvad yA rAhabnAmikA vArAgganA cArAn anugRhyAparENa mArgENa visasarja sApi kiM karmmabhyO na sapuNyIkRtA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 2:25
15 अन्तरसन्दर्भाः  

tasmād rāhabō garbhē bōyam jajñē, tasmād rūtō garbhē ōbēd jajñē, tasya putrō yiśayaḥ|


ētayōḥ putrayō rmadhyē piturabhimataṁ kēna pālitaṁ? yuṣmābhiḥ kiṁ budhyatē? tatastē pratyūcuḥ, prathamēna puुtrēṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇḍālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti|


ēṣa yāsōn ātithyaṁ kr̥tvā tān gr̥hītavān| yīśunāmaka ēkō rājastīti kathayantastē kaisarasyājñāviruddhaṁ karmma kurvvati|


viśvāsād rāhabnāmikā vēśyāpi prītyā cārān anugr̥hyāviśvāsibhiḥ sārddhaṁ na vinanāśa|


kiñca kaścid idaṁ vadiṣyati tava pratyayō vidyatē mama ca karmmāṇi vidyantē, tvaṁ karmmahīnaṁ svapratyayaṁ māṁ darśaya tarhyahamapi matkarmmabhyaḥ svapratyayaṁ tvāṁ darśayiṣyāmi|


pratyayē tasya karmmaṇāṁ sahakāriṇi jātē karmmabhiḥ pratyayaḥ siddhō 'bhavat tat kiṁ paśyasi?


paśyata mānavaḥ karmmabhyaḥ sapuṇyīkriyatē na caikākinā pratyayēna|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्