Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




याकूब 1:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 yat kiñcid uttamaṁ dānaṁ pūrṇō varaśca tat sarvvam ūrddhvād arthatō yasmin daśāntaraṁ parivarttanajātacchāyā vā nāsti tasmād dīptyākarāt pituravarōhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यत् किञ्चिद् उत्तमं दानं पूर्णो वरश्च तत् सर्व्वम् ऊर्द्ध्वाद् अर्थतो यस्मिन् दशान्तरं परिवर्त्तनजातच्छाया वा नास्ति तस्माद् दीप्त्याकरात् पितुरवरोहति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যৎ কিঞ্চিদ্ উত্তমং দানং পূৰ্ণো ৱৰশ্চ তৎ সৰ্ৱ্ৱম্ ঊৰ্দ্ধ্ৱাদ্ অৰ্থতো যস্মিন্ দশান্তৰং পৰিৱৰ্ত্তনজাতচ্ছাযা ৱা নাস্তি তস্মাদ্ দীপ্ত্যাকৰাৎ পিতুৰৱৰোহতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যৎ কিঞ্চিদ্ উত্তমং দানং পূর্ণো ৱরশ্চ তৎ সর্ৱ্ৱম্ ঊর্দ্ধ্ৱাদ্ অর্থতো যস্মিন্ দশান্তরং পরিৱর্ত্তনজাতচ্ছাযা ৱা নাস্তি তস্মাদ্ দীপ্ত্যাকরাৎ পিতুরৱরোহতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယတ် ကိဉ္စိဒ် ဥတ္တမံ ဒါနံ ပူရ္ဏော ဝရၑ္စ တတ် သရွွမ် ဦရ္ဒ္ဓွာဒ် အရ္ထတော ယသ္မိန် ဒၑာန္တရံ ပရိဝရ္တ္တနဇာတစ္ဆာယာ ဝါ နာသ္တိ တသ္မာဒ် ဒီပ္တျာကရာတ် ပိတုရဝရောဟတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yat kinjcid uttamaM dAnaM pUrNO varazca tat sarvvam UrddhvAd arthatO yasmin dazAntaraM parivarttanajAtacchAyA vA nAsti tasmAd dIptyAkarAt pituravarOhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




याकूब 1:17
62 अन्तरसन्दर्भाः  

tasmād yūyam abhadrāḥ santō'pi yadi nijabālakēbhya uttamaṁ dravyaṁ dātuṁ jānītha, tarhi yuṣmākaṁ svargasthaḥ pitā svīyayācakēbhyaḥ kimuttamāni vastūni na dāsyati?


tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?


jagatyāgatya yaḥ sarvvamanujēbhyō dīptiṁ dadāti tadēva satyajyōtiḥ|


tadā yōhan pratyavōcad īśvarēṇa na dattē kōpi manujaḥ kimapi prāptuṁ na śaknōti|


tadā yīśuruttaraṁ dattavān tavāhaṁ yathārthataraṁ vyāharāmi punarjanmani na sati kōpi mānava īśvarasya rājyaṁ draṣṭuṁ na śaknōti|


tatō yīśuḥ punarapi lōkēbhya itthaṁ kathayitum ārabhata jagatōhaṁ jyōtiḥsvarūpō yaḥ kaścin matpaścāda gacchati sa timirē na bhramitvā jīvanarūpāṁ dīptiṁ prāpsyati|


kathāmētāṁ śruvā tē kṣāntā īśvarasya guṇān anukīrttya kathitavantaḥ, tarhi paramāyuḥprāptinimittam īśvarōnyadēśīyalōkēbhyōpi manaḥparivarttanarūpaṁ dānam adāt|


isrāyēlvaṁśānāṁ manaḥparivarttanaṁ pāpakṣamāñca karttuṁ rājānaṁ paritrātārañca kr̥tvā svadakṣiṇapārśvē tasyānnatim akarōt|


yataḥ pāpasya vētanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭēnānantajīvanam īśvaradattaṁ pāritōṣikam āstē|


aparāt kastvāṁ viśēṣayati? tubhyaṁ yanna datta tādr̥śaṁ kiṁ dhārayasi? adattēnēva dattēna vastunā kutaḥ ślāghasē?


ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


yūyam anugrahād viśvāsēna paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,


yatō yēna yuṣmābhiḥ khrīṣṭē kēvalaviśvāsaḥ kriyatē tannahi kintu tasya kr̥tē klēśō'pi sahyatē tādr̥śō varaḥ khrīṣṭasyānurōdhād yuṣmābhiḥ prāpi,


amaratāyā advitīya ākaraḥ, agamyatējōnivāsī, marttyānāṁ kēnāpi na dr̥ṣṭaḥ kēnāpi na dr̥śyaśca| tasya gauravaparākramau sadātanau bhūyāstāṁ| āmēn|


yuṣmākaṁ kasyāpi jñānābhāvō yadi bhavēt tarhi ya īśvaraḥ saralabhāvēna tiraskārañca vinā sarvvēbhyō dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyatē|


tādr̥śaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|


kintūrddhvād āgataṁ yat jñānaṁ tat prathamaṁ śuci tataḥ paraṁ śāntaṁ kṣāntam āśusandhēyaṁ dayādisatphalaiḥ paripūrṇam asandigdhaṁ niṣkapaṭañca bhavati|


vayaṁ yāṁ vārttāṁ tasmāt śrutvā yuṣmān jñāpayāmaḥ sēyam| īśvarō jyōtistasmin andhakārasya lēśō'pi nāsti|


vayaṁ yad īśvarē prītavanta ityatra nahi kintu sa yadasmāsu prītavān asmatpāpānāṁ prāyaścirttārthaṁ svaputraṁ prēṣitavāṁścētyatra prēma santiṣṭhatē|


tasyai nagaryyai dīptidānārthaṁ sūryyācandramasōḥ prayōjanaṁ nāsti yata īśvarasya pratāpastāṁ dīpayati mēṣaśāvakaśca tasyā jyōtirasti|


tadānīṁ rātriḥ puna rna bhaviṣyati yataḥ prabhuḥ paramēśvarastān dīpayiṣyati tē cānantakālaṁ yāvad rājatvaṁ kariṣyantē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्