Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 9:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 yataḥ khrīṣṭaḥ satyapavitrasthānasya dr̥ṣṭāntarūpaṁ hastakr̥taṁ pavitrasthānaṁ na praviṣṭavān kintvasmannimittam idānīm īśvarasya sākṣād upasthātuṁ svargamēva praviṣṭaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 यतः ख्रीष्टः सत्यपवित्रस्थानस्य दृष्टान्तरूपं हस्तकृतं पवित्रस्थानं न प्रविष्टवान् किन्त्वस्मन्निमित्तम् इदानीम् ईश्वरस्य साक्षाद् उपस्थातुं स्वर्गमेव प्रविष्टः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 যতঃ খ্ৰীষ্টঃ সত্যপৱিত্ৰস্থানস্য দৃষ্টান্তৰূপং হস্তকৃতং পৱিত্ৰস্থানং ন প্ৰৱিষ্টৱান্ কিন্ত্ৱস্মন্নিমিত্তম্ ইদানীম্ ঈশ্ৱৰস্য সাক্ষাদ্ উপস্থাতুং স্ৱৰ্গমেৱ প্ৰৱিষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 যতঃ খ্রীষ্টঃ সত্যপৱিত্রস্থানস্য দৃষ্টান্তরূপং হস্তকৃতং পৱিত্রস্থানং ন প্রৱিষ্টৱান্ কিন্ত্ৱস্মন্নিমিত্তম্ ইদানীম্ ঈশ্ৱরস্য সাক্ষাদ্ উপস্থাতুং স্ৱর্গমেৱ প্রৱিষ্টঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 ယတး ခြီၐ္ဋး သတျပဝိတြသ္ထာနသျ ဒၖၐ္ဋာန္တရူပံ ဟသ္တကၖတံ ပဝိတြသ္ထာနံ န ပြဝိၐ္ဋဝါန် ကိန္တွသ္မန္နိမိတ္တမ် ဣဒါနီမ် ဤၑွရသျ သာက္ၐာဒ် ဥပသ္ထာတုံ သွရ္ဂမေဝ ပြဝိၐ္ဋး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 yataH khrISTaH satyapavitrasthAnasya dRSTAntarUpaM hastakRtaM pavitrasthAnaM na praviSTavAn kintvasmannimittam idAnIm Izvarasya sAkSAd upasthAtuM svargamEva praviSTaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 9:24
32 अन्तरसन्दर्भाः  

tasmādavadhaddhaṁ, ētēṣāṁ kṣudraprāṇinām ēkamapi mā tucchīkuruta,


idaṁ karakr̥tamandiraṁ vināśya dinatrayamadhyē punaraparam akarakr̥taṁ mandiraṁ nirmmāsyāmi, iti vākyam asya mukhāt śrutamasmābhiriti|


atha prabhustānityādiśya svargaṁ nītaḥ san paramēśvarasya dakṣiṇa upavivēśa|


āśiṣaṁ vadannēva ca tēbhyaḥ pr̥thag bhūtvā svargāya nītō'bhavat|


pituḥ samīpājjajad āgatōsmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi|


yadi manujasutaṁ pūrvvavāsasthānam ūrdvvaṁ gacchantaṁ paśyatha tarhi kiṁ bhaviṣyati?


kintu jagataḥ sr̥ṣṭimārabhya īśvarō nijapavitrabhaviṣyadvādigaṇōna yathā kathitavān tadanusārēṇa sarvvēṣāṁ kāryyāṇāṁ siddhiparyyantaṁ tēna svargē vāsaḥ karttavyaḥ|


īśvarasyābhirucitēṣu kēna dōṣa ārōpayiṣyatē? ya īśvarastān puṇyavata iva gaṇayati kiṁ tēna?


aparam asmākam ētasmin pārthivē dūṣyarūpē vēśmani jīrṇē satīśvarēṇa nirmmitam akarakr̥tam asmākam anantakālasthāyi vēśmaikaṁ svargē vidyata iti vayaṁ jānīmaḥ|


pārthivaviṣayēṣu na yatamānā ūrddhvasthaviṣayēṣu yatadhvaṁ|


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


aparaṁ ya uccatamaṁ svargaṁ praviṣṭa ētādr̥śa ēkō vyaktirarthata īśvarasya putrō yīśurasmākaṁ mahāyājakō'sti, atō hētō rvayaṁ dharmmapratijñāṁ dr̥ḍham ālambāmahai|


tatraivāsmākam agrasarō yīśuḥ praviśya malkīṣēdakaḥ śrēṇyāṁ nityasthāyī yājakō'bhavat|


yacca dūṣyaṁ na manujaiḥ kintvīśvarēṇa sthāpitaṁ tasya satyadūṣyasya pavitravastūnāñca sēvakaḥ sa bhavati|


tē tu svargīyavastūnāṁ dr̥ṣṭāntēna chāyayā ca sēvāmanutiṣṭhanti yatō mūsasi dūṣyaṁ sādhayitum udyatē satīśvarastadēva tamādiṣṭavān phalataḥ sa tamuktavān, yathā, "avadhēhi girau tvāṁ yadyannidarśanaṁ darśitaṁ tadvat sarvvāṇi tvayā kriyantāṁ|"


sa prathamō niyama ārādhanāyā vividharītibhiraihikapavitrasthānēna ca viśiṣṭa āsīt|


aparaṁ yāni svargīyavastūnāṁ dr̥ṣṭāntāstēṣām ētaiḥ pāvanam āvaśyakam āsīt kintu sākṣāt svargīyavastūnām ētēbhyaḥ śrēṣṭhēै rbalidānaiḥ pāvanamāvaśyakaṁ|


tacca dūṣyaṁ varttamānasamayasya dr̥ṣṭāntaḥ, yatō hētōḥ sāmprataṁ saṁśōdhanakālaṁ yāvad yannirūpitaṁ tadanusārāt sēvākāriṇō mānasikasiddhikaraṇē'samarthābhiḥ


yataḥ sa svargaṁ gatvēśvarasya dakṣiṇē vidyatē svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


tataḥ param anya ēkō dūta āgataḥ sa svarṇadhūpādhāraṁ gr̥hītvā vēdimupātiṣṭhat sa ca yat siṁhāsanasyāntikē sthitāyāḥ suvarṇavēdyā upari sarvvēṣāṁ pavitralōkānāṁ prārthanāsu dhūpān yōjayēt tadarthaṁ pracuradhūpāstasmai dattāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्