Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 yasmai cēbrāhīm sarvvadravyāṇāṁ daśamāṁśaṁ dattavān sa malkīṣēdak svanāmnō'rthēna prathamatō dharmmarājaḥ paścāt śālamasya rājārthataḥ śāntirājō bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यस्मै चेब्राहीम् सर्व्वद्रव्याणां दशमांशं दत्तवान् स मल्कीषेदक् स्वनाम्नोऽर्थेन प्रथमतो धर्म्मराजः पश्चात् शालमस्य राजार्थतः शान्तिराजो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যস্মৈ চেব্ৰাহীম্ সৰ্ৱ্ৱদ্ৰৱ্যাণাং দশমাংশং দত্তৱান্ স মল্কীষেদক্ স্ৱনাম্নোঽৰ্থেন প্ৰথমতো ধৰ্ম্মৰাজঃ পশ্চাৎ শালমস্য ৰাজাৰ্থতঃ শান্তিৰাজো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যস্মৈ চেব্রাহীম্ সর্ৱ্ৱদ্রৱ্যাণাং দশমাংশং দত্তৱান্ স মল্কীষেদক্ স্ৱনাম্নোঽর্থেন প্রথমতো ধর্ম্মরাজঃ পশ্চাৎ শালমস্য রাজার্থতঃ শান্তিরাজো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယသ္မဲ စေဗြာဟီမ် သရွွဒြဝျာဏာံ ဒၑမာံၑံ ဒတ္တဝါန် သ မလ္ကီၐေဒက် သွနာမ္နော'ရ္ထေန ပြထမတော ဓရ္မ္မရာဇး ပၑ္စာတ် ၑာလမသျ ရာဇာရ္ထတး ၑာန္တိရာဇော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yasmai cEbrAhIm sarvvadravyANAM dazamAMzaM dattavAn sa malkISEdak svanAmnO'rthEna prathamatO dharmmarAjaH pazcAt zAlamasya rAjArthataH zAntirAjO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:2
26 अन्तरसन्दर्भाः  

iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|


sarvvōrdvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pr̥thivyāstu santōṣaśca narān prati||


varttamānakālīyamapi svayāthārthyaṁ tēna prakāśyatē, aparaṁ yīśau viśvāsinaṁ sapuṇyīkurvvannapi sa yāthārthikastiṣṭhati|


śālamasya rājā sarvvōparisthasyēśvarasya yājakaśca san yō nr̥patīnāṁ māraṇāt pratyāgatam ibrāhīmaṁ sākṣātkr̥tyāśiṣaṁ gaditavān,


aparaṁ tasya pitā mātā vaṁśasya nirṇaya āyuṣa ārambhō jīvanasya śēṣaścaitēṣām abhāvō bhavati, itthaṁ sa īśvaraputrasya sadr̥śīkr̥taḥ, sa tvanantakālaṁ yāvad yājakastiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्