Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:18 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

18 anēnāgravarttinō vidhē durbbalatāyā niṣphalatāyāśca hētōrarthatō vyavasthayā kimapi siddhaṁ na jātamitihētōstasya lōpō bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अनेनाग्रवर्त्तिनो विधे दुर्ब्बलताया निष्फलतायाश्च हेतोरर्थतो व्यवस्थया किमपि सिद्धं न जातमितिहेतोस्तस्य लोपो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অনেনাগ্ৰৱৰ্ত্তিনো ৱিধে দুৰ্ব্বলতাযা নিষ্ফলতাযাশ্চ হেতোৰৰ্থতো ৱ্যৱস্থযা কিমপি সিদ্ধং ন জাতমিতিহেতোস্তস্য লোপো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অনেনাগ্রৱর্ত্তিনো ৱিধে দুর্ব্বলতাযা নিষ্ফলতাযাশ্চ হেতোরর্থতো ৱ্যৱস্থযা কিমপি সিদ্ধং ন জাতমিতিহেতোস্তস্য লোপো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အနေနာဂြဝရ္တ္တိနော ဝိဓေ ဒုရ္ဗ္ဗလတာယာ နိၐ္ဖလတာယာၑ္စ ဟေတောရရ္ထတော ဝျဝသ္ထယာ ကိမပိ သိဒ္ဓံ န ဇာတမိတိဟေတောသ္တသျ လောပေါ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 anEnAgravarttinO vidhE durbbalatAyA niSphalatAyAzca hEtOrarthatO vyavasthayA kimapi siddhaM na jAtamitihEtOstasya lOpO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:18
15 अन्तरसन्दर्भाः  

phalatō mūsāvyavasthayā yūyaṁ yēbhyō dōṣēbhyō muktā bhavituṁ na śakṣyatha tēbhyaḥ sarvvadōṣēbhya ētasmin janē viśvāsinaḥ sarvvē muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|


tarhi viśvāsēna vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma ēva|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvarō nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca prēṣya tasya śarīrē pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


hē bhrātr̥gaṇa mānuṣāṇāṁ rītyanusārēṇāhaṁ kathayāmi kēnacit mānavēna yō niyamō niracāyi tasya vikr̥ti rvr̥ddhi rvā kēnāpi na kriyatē|


ataēvāhaṁ vadāmi, īśvarēṇa yō niyamaḥ purā khrīṣṭamadhi niracāyi tataḥ paraṁ triṁśadadhikacatuḥśatavatsarēṣu gatēṣu sthāpitā vyavasthā taṁ niyamaṁ nirarthakīkr̥tya tadīyapratijñā lōptuṁ na śaknōti|


tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānēsamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābhō'bhaviṣyat|


hē vyavasthādhīnatākāṅkṣiṇaḥ yūyaṁ kiṁ vyavasthāyā vacanaṁ na gr̥hlītha?


idānīm īśvaraṁ jñātvā yadi vēśvarēṇa jñātā yūyaṁ kathaṁ punastāni viphalāni tucchāni cākṣarāṇi prati parāvarttituṁ śaknutha? yūyaṁ kiṁ punastēṣāṁ dāsā bhavitumicchatha?


yataḥ śārīrikō yatnaḥ svalpaphaladō bhavati kintvīśvarabhaktiraihikapāratrikajīvanayōḥ pratijñāyuktā satī sarvvatra phaladā bhavati|


yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yatō'nugrahēṇāntaḥkaraṇasya susthirībhavanaṁ kṣēmaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnōpakr̥tāḥ|


yayā ca vayam īśvarasya nikaṭavarttinō bhavāma ētādr̥śī śrēṣṭhapratyāśā saṁsthāpyatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्