Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 7:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 vastutastu yaṁ vaṁśamadhi mūsā yājakatvasyaikāṁ kathāmapi na kathitavān tasmin yihūdāvaṁśē'smākaṁ prabhu rjanma gr̥hītavān iti suspaṣṭaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 वस्तुतस्तु यं वंशमधि मूसा याजकत्वस्यैकां कथामपि न कथितवान् तस्मिन् यिहूदावंशेऽस्माकं प्रभु र्जन्म गृहीतवान् इति सुस्पष्टं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ৱস্তুতস্তু যং ৱংশমধি মূসা যাজকৎৱস্যৈকাং কথামপি ন কথিতৱান্ তস্মিন্ যিহূদাৱংশেঽস্মাকং প্ৰভু ৰ্জন্ম গৃহীতৱান্ ইতি সুস্পষ্টং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ৱস্তুতস্তু যং ৱংশমধি মূসা যাজকৎৱস্যৈকাং কথামপি ন কথিতৱান্ তস্মিন্ যিহূদাৱংশেঽস্মাকং প্রভু র্জন্ম গৃহীতৱান্ ইতি সুস্পষ্টং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ဝသ္တုတသ္တု ယံ ဝံၑမဓိ မူသာ ယာဇကတွသျဲကာံ ကထာမပိ န ကထိတဝါန် တသ္မိန် ယိဟူဒါဝံၑေ'သ္မာကံ ပြဘု ရ္ဇန္မ ဂၖဟီတဝါန် ဣတိ သုသ္ပၐ္ဋံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 vastutastu yaM vaMzamadhi mUsA yAjakatvasyaikAM kathAmapi na kathitavAn tasmin yihUdAvaMzE'smAkaM prabhu rjanma gRhItavAn iti suspaSTaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 7:14
22 अन्तरसन्दर्भाः  

sarvvābhyō rājadhānībhyō yihūdīyasya nīvr̥taḥ| hē yīhūdīyadēśasyē baitlēham tvaṁ na cāvarā|isrāyēlīyalōkān mē yatō yaḥ pālayiṣyati| tādr̥gēkō mahārājastvanmadhya udbhaviṣyatī||


tvaṁ prabhōrmātā, mama nivēśanē tvayā caraṇāvarpitau, mamādya saubhāgyamētat|


nahaśōn ammīnādabaḥ putraḥ, ammīnādab arāmaḥ putraḥ, arām hiṣrōṇaḥ putraḥ, hiṣrōṇ pērasaḥ putraḥ, pēras yihūdāḥ putraḥ|


tau pr̥ṣṭavantau hē nāri kutō rōdiṣi? sāvadat lōkā mama prabhuṁ nītvā kutrāsthāpayan iti na jānāmi|


tadā thōmā avadat, hē mama prabhō hē madīśvara|


asmākaṁ sa prabhu ryīśuḥ khrīṣṭaḥ śārīrikasambandhēna dāyūdō vaṁśōdbhavaḥ


ataēva hē mānuṣa tvaṁ yādr̥gācāriṇō dūṣayasi svayaṁ yadi tādr̥gācarasi tarhi tvam īśvaradaṇḍāt palāyituṁ śakṣyasīti kiṁ budhyasē?


asmākaṁ prabhō ryīśōḥ khrīṣṭasya tāta īśvarō dhanyō bhavatu; yataḥ sa khrīṣṭēnāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|


kiñcādhunāpyahaṁ matprabhōḥ khrīṣṭasya yīśō rjñānasyōtkr̥ṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manyē|


aparañca tad vākyaṁ yasyōddēśyaṁ sō'parēṇa vaṁśēna saṁyuktā'sti tasya vaṁśasya ca kō'pi kadāpi vēdyāḥ karmma na kr̥tavān|


tasya spaṣṭataram aparaṁ pramāṇamidaṁ yat malkīṣēdakaḥ sādr̥śyavatāparēṇa tādr̥śēna yājakēnōdētavyaṁ,


maṇḍalīṣu yuṣmabhyamētēṣāṁ sākṣyadānārthaṁ yīśurahaṁ svadūtaṁ prēṣitavān, ahamēva dāyūdō mūlaṁ vaṁśaśca, ahaṁ tējōmayaprabhātīyatārāsvarūpaḥ|


kintu tēṣāṁ prācīnānām ēkō janō māmavadat mā rōdīḥ paśya yō yihūdāvaṁśīyaḥ siṁhō dāyūdō mūlasvarūpaścāsti sa patrasya tasya saptamudrāṇāñca mōcanāya pramūtavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्