Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 6:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 kintu yā bhūmi rgōkṣurakaṇṭakavr̥kṣān utpādayati sā na grāhyā śāpārhā ca śēṣē tasyā dāhō bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किन्तु या भूमि र्गोक्षुरकण्टकवृक्षान् उत्पादयति सा न ग्राह्या शापार्हा च शेषे तस्या दाहो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিন্তু যা ভূমি ৰ্গোক্ষুৰকণ্টকৱৃক্ষান্ উৎপাদযতি সা ন গ্ৰাহ্যা শাপাৰ্হা চ শেষে তস্যা দাহো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিন্তু যা ভূমি র্গোক্ষুরকণ্টকৱৃক্ষান্ উৎপাদযতি সা ন গ্রাহ্যা শাপার্হা চ শেষে তস্যা দাহো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိန္တု ယာ ဘူမိ ရ္ဂောက္ၐုရကဏ္ဋကဝၖက္ၐာန် ဥတ္ပာဒယတိ သာ န ဂြာဟျာ ၑာပါရှာ စ ၑေၐေ တသျာ ဒါဟော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kintu yA bhUmi rgOkSurakaNTakavRkSAn utpAdayati sA na grAhyA zApArhA ca zESE tasyA dAhO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 6:8
26 अन्तरसन्दर्भाः  

paścāt sa vāmasthitān janān vadiṣyati, rē śāpagrastāḥ sarvvē, śaitānē tasya dūtēbhyaśca yō'nantavahnirāsādita āstē, yūyaṁ madantikāt tamagniṁ gacchata|


aparaṁ pādapānāṁ mūlē kuṭhāra idānīmapi lagan āstē, tasmād yasmin pādapē uttamaṁ phalaṁ na bhavati, sa kr̥ttō madhyē'gniṁ nikṣēpsyatē|


aparaṁ yē yē pādapā adhamaphalāni janayanti, tē kr̥ttā vahnau kṣipyantē|


adyārabhya kōpi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ|


tataḥ pitaraḥ pūrvvavākyaṁ smaran yīśuṁ babhāṣaṁ, hē gurō paśyatu ya uḍumbaraviṭapī bhavatā śaptaḥ sa śuṣkō babhūva|


yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākhēva bahi rnikṣipyatē lōkāśca tā āhr̥tya vahnau nikṣipya dāhayanti|


kintu vicārasya bhayānakā pratīkṣā ripunāśakānalasya tāpaścāvaśiṣyatē|


yataḥ sa ēṣauḥ paścād āśīrvvādādhikārī bhavitum icchannapi nānugr̥hīta iti yūyaṁ jānītha, sa cāśrupātēna matyantaraṁ prārthayamānō'pi tadupāyaṁ na lēbhē|


yasya kasyacit nāma jīvanapustakē likhitaṁ nāvidyata sa ēva tasmin vahnihradē nyakṣipyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्