Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 5:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 इत्थं सिद्धीभूय निजाज्ञाग्राहिणां सर्व्वेषाम् अनन्तपरित्राणस्य कारणस्वरूपो ऽभवत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ইত্থং সিদ্ধীভূয নিজাজ্ঞাগ্ৰাহিণাং সৰ্ৱ্ৱেষাম্ অনন্তপৰিত্ৰাণস্য কাৰণস্ৱৰূপো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ইত্থং সিদ্ধীভূয নিজাজ্ঞাগ্রাহিণাং সর্ৱ্ৱেষাম্ অনন্তপরিত্রাণস্য কারণস্ৱরূপো ঽভৱৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဣတ္ထံ သိဒ္ဓီဘူယ နိဇာဇ္ဉာဂြာဟိဏာံ သရွွေၐာမ် အနန္တပရိတြာဏသျ ကာရဏသွရူပေါ 'ဘဝတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 itthaM siddhIbhUya nijAjnjAgrAhiNAM sarvvESAm anantaparitrANasya kAraNasvarUpO 'bhavat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 5:9
39 अन्तरसन्दर्भाः  

ētatkathanakāla ēka ujjavalaḥ payōdastēṣāmupari chāyāṁ kr̥tavān, vāridād ēṣā nabhasīyā vāg babhūva, mamāyaṁ priyaḥ putraḥ, asmin mama mahāsantōṣa ētasya vākyaṁ yūyaṁ niśāmayata|


tataḥ sa pratyavōcat paśyatādya śvaśca bhūtān vihāpya rōgiṇō'rōgiṇaḥ kr̥tvā tr̥tīyēhni sētsyāmi, kathāmētāṁ yūyamitvā taṁ bhūrimāyaṁ vadata|


tadā yīśuramlarasaṁ gr̥hītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat|


paścāt taṁ jīvanasyādhipatim ahata kintvīśvaraḥ śmaśānāt tam udasthāpayata tatra vayaṁ sākṣiṇa āsmahē|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknōti, yēna trāṇaṁ prāpyēta bhūmaṇḍalasyalōkānāṁ madhyē tādr̥śaṁ kimapi nāma nāsti|


ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|


aparaṁ yēṣāṁ madhyē yīśunā khrīṣṭēna yūyamapyāhūtāstē 'nyadēśīyalōkāstasya nāmni viśvasya nidēśagrāhiṇō yathā bhavanti


kintu tē sarvvē taṁ susaṁvādaṁ na gr̥hītavantaḥ| yiśāyiyō yathā likhitavān| asmatpracāritē vākyē viśvāsamakarōddhi kaḥ|


bhinnadēśina ājñāgrāhiṇaḥ karttuṁ khrīṣṭō vākyēna kriyayā ca, āścaryyalakṣaṇaiścitrakriyābhiḥ pavitrasyātmanaḥ prabhāvēna ca yāni karmmāṇi mayā sādhitavān,


aparaṁ yē janāḥ satyadharmmam agr̥hītvā viparītadharmmam gr̥hlanti tādr̥śā virōdhijanāḥ kōpaṁ krōdhañca bhōkṣyantē|


aparañca pūrvvaṁ yūyaṁ pāpasya bhr̥tyā āstēti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākr̥tiṁ manōbhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādō bhavatu|


taiśca vayaṁ vitarkān īśvarīyatattvajñānasya pratibandhikāṁ sarvvāṁ cittasamunnatiñca nipātayāmaḥ sarvvasaṅkalpañca bandinaṁ kr̥tvā khrīṣṭasyājñāgrāhiṇaṁ kurmmaḥ,


atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|


tadānīm īśvarānabhijñēbhyō 'smatprabhō ryīśukhrīṣṭasya susaṁvādāgrāhakēbhyaśca lōkēbhyō jājvalyamānēna vahninā samucitaṁ phalaṁ yīśunā dāsyatē;


asmākaṁ prabhu ryīśukhrīṣṭastāta īśvaraścārthatō yō yuṣmāsu prēma kr̥tavān nityāñca sāntvanām anugrahēṇōttamapratyāśāñca yuṣmabhyaṁ dattavān


khrīṣṭēna yīśunā yad anantagauravasahitaṁ paritrāṇaṁ jāyatē tadabhirucitai rlōkairapi yat labhyēta tadarthamahaṁ tēṣāṁ nimittaṁ sarvvāṇyētāni sahē|


yē paritrāṇasyādhikāriṇō bhaviṣyanti tēṣāṁ paricaryyārthaṁ prēṣyamāṇāḥ sēvanakāriṇa ātmānaḥ kiṁ tē sarvvē dūtā nahi?


yatastē yathāsmān vinā siddhā na bhavēyustathaivēśvarēṇāsmākaṁ kr̥tē śrēṣṭhataraṁ kimapi nirdidiśē|


viśvāsēnēbrāhīm āhūtaḥ san ājñāṁ gr̥hītvā yasya sthānasyādhikārastēna prāptavyastat sthānaṁ prasthitavān kintu prasthānasamayē kka yāmīti nājānāt|


yaścāsmākaṁ viśvāsasyāgrēsaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkr̥tya kruśasya yātanāṁ sōḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśvē samupaviṣṭavāṁśca|


aparañca yasmai yēna ca kr̥tsnaṁ vastu sr̥ṣṭaṁ vidyatē bahusantānānāṁ vibhavāyānayanakālē tēṣāṁ paritrāṇāgrasarasya duḥkhabhōgēna siddhīkaraṇamapi tasyōpayuktam abhavat|


tarhyasmābhistādr̥śaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyatē, yat prathamataḥ prabhunā prōktaṁ tatō'smān yāvat tasya śrōtr̥bhiḥ sthirīkr̥taṁ,


chāgānāṁ gōvatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakr̥tva ēva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān|


sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran|


tadvat khrīṣṭō'pi bahūnāṁ pāpavahanārthaṁ balirūpēṇaikakr̥tva utsasr̥jē, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san yē taṁ pratīkṣantē tēṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|


aparam īśvarasya putra āgatavān vayañca yayā tasya satyamayasya jñānaṁ prāpnuyāmastādr̥śīṁ dhiyam asmabhyaṁ dattavān iti jānīmastasmin satyamayē 'rthatastasya putrē yīśukhrīṣṭē tiṣṭhāmaśca; sa ēva satyamaya īśvarō 'nantajīvanasvarūpaścāsti|


īśvarasya prēmnā svān rakṣata, anantajīvanāya cāsmākaṁ prabhō ryīśukhrīṣṭasya kr̥pāṁ pratīkṣadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्