Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 5:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 tamadhyasmākaṁ bahukathāḥ kathayitavyāḥ kintu tāḥ stabdhakarṇai ryuṣmābhi rdurgamyāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तमध्यस्माकं बहुकथाः कथयितव्याः किन्तु ताः स्तब्धकर्णै र्युष्माभि र्दुर्गम्याः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তমধ্যস্মাকং বহুকথাঃ কথযিতৱ্যাঃ কিন্তু তাঃ স্তব্ধকৰ্ণৈ ৰ্যুষ্মাভি ৰ্দুৰ্গম্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তমধ্যস্মাকং বহুকথাঃ কথযিতৱ্যাঃ কিন্তু তাঃ স্তব্ধকর্ণৈ র্যুষ্মাভি র্দুর্গম্যাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တမဓျသ္မာကံ ဗဟုကထား ကထယိတဝျား ကိန္တု တား သ္တဗ္ဓကရ္ဏဲ ရျုၐ္မာဘိ ရ္ဒုရ္ဂများ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tamadhyasmAkaM bahukathAH kathayitavyAH kintu tAH stabdhakarNai ryuSmAbhi rdurgamyAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 5:11
12 अन्तरसन्दर्भाः  

yadētāni vacanāni yiśayiyabhaviṣyadvādinā prōktāni tēṣu tāni phalanti|


tadā sa kathitavān tarhi yūyam adhunāpi kutō bōdvvuṁ na śaknutha?


tadā sa tāvuvāca, hē abōdhau hē bhaviṣyadvādibhiruktavākyaṁ pratyētuṁ vilambamānau;


yuṣmabhyaṁ kathayituṁ mamānēkāḥ kathā āsatē, tāḥ kathā idānīṁ yūyaṁ sōḍhuṁ na śaknutha;


vākyamidaṁ tasya parīkṣārtham avādīt kintu yat kariṣyati tat svayam ajānāt|


tē mānuṣā yathā nētraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śr̥ṇvanti budhyantē na ca mānasaiḥ| vyāvarttayatsu cittāni kālē kutrāpi tēṣu vai| mattastē manujāḥ svasthā yathā naiva bhavanti ca| tathā tēṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dr̥śaḥ||


tasmāt sa malkīṣēdakaḥ śrēṇībhuktō mahāyājaka īśvarēṇākhyātaḥ|


yatō yūyaṁ yadyapi samayasya dīrghatvāt śikṣakā bhavitum aśakṣyata tathāpīśvarasya vākyānāṁ yā prathamā varṇamālā tāmadhi śikṣāprāpti ryuṣmākaṁ punarāvaśyakā bhavati, tathā kaṭhinadravyē nahi kintu dugdhē yuṣmākaṁ prayōjanam āstē|


svakīyasarvvapatrēṣu caitānyadhi prastutya tadēva gadati| tēṣu patrēṣu katipayāni durūhyāṇi vākyāni vidyantē yē ca lōkā ajñānāścañcalāśca tē nijavināśārtham anyaśāstrīyavacanānīva tānyapi vikārayanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्