Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 3:1 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

1 hē svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūtō'grasaraśca yō yīśustam ālōcadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে স্ৱৰ্গীযস্যাহ্ৱানস্য সহভাগিনঃ পৱিত্ৰভ্ৰাতৰঃ, অস্মাকং ধৰ্ম্মপ্ৰতিজ্ঞাযা দূতোঽগ্ৰসৰশ্চ যো যীশুস্তম্ আলোচধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে স্ৱর্গীযস্যাহ্ৱানস্য সহভাগিনঃ পৱিত্রভ্রাতরঃ, অস্মাকং ধর্ম্মপ্রতিজ্ঞাযা দূতোঽগ্রসরশ্চ যো যীশুস্তম্ আলোচধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ သွရ္ဂီယသျာဟွာနသျ သဟဘာဂိနး ပဝိတြဘြာတရး, အသ္မာကံ ဓရ္မ္မပြတိဇ္ဉာယာ ဒူတော'ဂြသရၑ္စ ယော ယီၑုသ္တမ် အာလောစဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE svargIyasyAhvAnasya sahabhAginaH pavitrabhrAtaraH, asmAkaM dharmmapratijnjAyA dUtO'grasarazca yO yIzustam AlOcadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 3:1
63 अन्तरसन्दर्भाः  

yastvam advitīyaḥ satya īśvarastvayā prēritaśca yīśuḥ khrīṣṭa ētayōrubhayōḥ paricayē prāptē'nantāyu rbhavati|


yīśuḥ punaravadad yuṣmākaṁ kalyāṇaṁ bhūyāt pitā yathā māṁ praiṣayat tathāhamapi yuṣmān prēṣayāmi|


paścāt thāmai kathitavān tvam aṅgulīm atrārpayitvā mama karau paśya karaṁ prasāryya mama kukṣāvarpaya nāviśvasya|


tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān


kiyatīnāṁ śākhānāṁ chēdanē kr̥tē tvaṁ vanyajitavr̥kṣasya śākhā bhūtvā yadi tacchākhānāṁ sthānē rōpitā sati jitavr̥kṣīyamūlasya rasaṁ bhuṁkṣē,


ēṣā tēṣāṁ sadicchā yatastē tēṣām r̥ṇinaḥ santi yatō hētō rbhinnajātīyā yēṣāṁ paramārthasyāṁśinō jātā aihikaviṣayē tēṣāmupakārastaiḥ karttavyaḥ|


yathā likhitam āstē, atō'haṁ sammukhē tiṣṭhan bhinnadēśanivāsināṁ| stuvaṁstvāṁ parigāsyāmi tava nāmni parēśvara||


taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati|


vayaṁ bahavaḥ santō'pyēkapūpasvarūpā ēkavapuḥsvarūpāśca bhavāmaḥ, yatō vayaṁ sarvva ēkapūpasya sahabhāginaḥ|


idr̥śa ācāraḥ susaṁvādārthaṁ mayā kriyatē yatō'haṁ tasya phalānāṁ sahabhāgī bhavitumicchāmi|


yadi vā vayaṁ sāntvanāṁ labhāmahē tarhi yuṣmākaṁ sāntvanāparitrāṇayōḥ kr̥tē tāmapi labhāmahē| yatō yūyaṁ yādr̥g duḥkhānāṁ bhāginō'bhavata tādr̥k sāntvanāyā api bhāginō bhaviṣyathēti vayaṁ jānīmaḥ|


yata ētasmād upakārakaraṇād yuṣmākaṁ parīkṣitatvaṁ buddhvā bahubhiḥ khrīṣṭasusaṁvādāṅgīkaraṇē yuṣmākam ājñāgrāhitvāt tadbhāgitvē ca tān aparāṁśca prati yuṣmākaṁ dātr̥tvād īśvarasya dhanyavādaḥ kāriṣyatē,


arthata īśvarasya śaktēḥ prakāśāt tasyānugrahēṇa yō varō mahyam adāyi tēnāhaṁ yasya susaṁvādasya paricārakō'bhavaṁ,


atō bandirahaṁ prabhō rnāmnā yuṣmān vinayē yūyaṁ yēnāhvānēnāhūtāstadupayuktarūpēṇa


yūyam ēkaśarīrā ēkātmānaśca tadvad āhvānēna yūyam ēkapratyāśāprāptayē samāhūtāḥ|


pūrṇayatnēna lakṣyaṁ prati dhāvan khrīṣṭayīśunōrddhvāt mām āhvayata īśvarāt jētr̥paṇaṁ prāptuṁ cēṣṭē|


yaśca pitā tējōvāsināṁ pavitralōkānām adhikārasyāṁśitvāyāsmān yōgyān kr̥tavān taṁ yad dhanyaṁ vadēta varam ēnaṁ yācāmahē|


yataḥ sa svasammukhē pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|


ataēva yūyam īśvarasya manōbhilaṣitāḥ pavitrāḥ priyāśca lōkā iva snēhayuktām anukampāṁ hitaiṣitāṁ namratāṁ titikṣāṁ sahiṣṇutāñca paridhaddhvaṁ|


ya īśvaraḥ svīyarājyāya vibhavāya ca yuṣmān āhūtavān tadupayuktācaraṇāya yuṣmān pravarttitavantaścēti yūyaṁ jānītha|


patramidaṁ sarvvēṣāṁ pavitrāṇāṁ bhrātr̥ṇāṁ śrutigōcarē yuṣmābhiḥ paṭhyatāmiti prabhō rnāmnā yuṣmān śapayāmi|


atō'smākam īśvarō yuṣmān tasyāhvānasya yōgyān karōtu saujanyasya śubhaphalaṁ viśvāsasya guṇañca parākramēṇa sādhayatviti prārthanāsmābhiḥ sarvvadā yuṣmannimittaṁ kriyatē,


tadarthañcāsmābhi rghōṣitēna susaṁvādēna yuṣmān āhūyāsmākaṁ prabhō ryīśukhrīṣṭasya tējasō'dhikāriṇaḥ kariṣyati|


viśvāsarūpam uttamayuddhaṁ kuru, anantajīvanam ālambasva yatastadarthaṁ tvam āhūtō 'bhavaḥ, bahusākṣiṇāṁ samakṣañcōttamāṁ pratijñāṁ svīkr̥tavān|


yēṣāñca svāminō viśvāsinaḥ bhavanti taistē bhrātr̥tvāt nāvajñēyāḥ kintu tē karmmaphalabhōginō viśvāsinaḥ priyāśca bhavantīti hētōḥ sēvanīyā ēva, tvam ētāni śikṣaya samupadiśa ca|


sō'smān paritrāṇapātrāṇi kr̥tavān pavitrēṇāhvānēnāhūtavāṁśca; asmatkarmmahētunēti nahi svīyanirūpāṇasya prasādasya ca kr̥tē tat kr̥tavān| sa prasādaḥ sr̥ṣṭēḥ pūrvvakālē khrīṣṭēna yīśunāsmabhyam adāyi,


mayā yaducyatē tat tvayā budhyatāṁ yataḥ prabhustubhyaṁ sarvvatra buddhiṁ dāsyati|


atō hē bhrātaraḥ, yīśō rudhirēṇa pavitrasthānapravēśāyāsmākam utsāhō bhavati,


aparañcēśvarīyaparivārasyādhyakṣa ēkō mahāyājakō'smākamasti|


hē bhrātaraḥ, vinayē'haṁ yūyam idam upadēśavākyaṁ sahadhvaṁ yatō'haṁ saṁkṣēpēṇa yuṣmān prati likhitavān|


yataḥ pāvakaḥ pūyamānāśca sarvvē ēkasmādēvōtpannā bhavanti, iti hētōḥ sa tān bhrātr̥n vadituṁ na lajjatē|


atō hētōḥ sa yathā kr̥pāvān prajānāṁ pāpaśōdhanārtham īśvarōddēśyaviṣayē viśvāsyō mahāyājakō bhavēt tadarthaṁ sarvvaviṣayē svabhrātr̥ṇāṁ sadr̥śībhavanaṁ tasyōcitam āsīt|


hē bhrātaraḥ sāvadhānā bhavata, amarēśvarāt nivarttakō yō'viśvāsastadyuktaṁ duṣṭāntaḥkaraṇaṁ yuṣmākaṁ kasyāpi na bhavatu|


yatō vayaṁ khrīṣṭasyāṁśinō jātāḥ kintu prathamaviśvāsasya dr̥ḍhatvam asmābhiḥ śēṣaṁ yāvad amōghaṁ dhārayitavyaṁ|


tatraivāsmākam agrasarō yīśuḥ praviśya malkīṣēdakaḥ śrēṇyāṁ nityasthāyī yājakō'bhavat|


aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt|


yatō vyavasthayā yē mahāyājakā nirūpyantē tē daurbbalyayuktā mānavāḥ kintu vyavasthātaḥ paraṁ śapathayuktēna vākyēna yō mahāyājakō nirūpitaḥ sō 'nantakālārthaṁ siddhaḥ putra ēva|


aparaṁ bhāvimaṅgalānāṁ mahāyājakaḥ khrīṣṭa upasthāyāhastanirmmitēnārthata ētatsr̥ṣṭē rbahirbhūtēna śrēṣṭhēna siddhēna ca dūṣyēṇa gatvā


sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran|


kintu yūyaṁ yēnāndhakāramadhyāt svakīyāścaryyadīptimadhyam āhūtāstasya guṇān prakāśayitum abhirucitō vaṁśō rājakīyō yājakavargaḥ pavitrā jātiradhikarttavyāḥ prajāśca jātāḥ|


yataḥ pūrvvakālē yāḥ pavitrastriya īśvarē pratyāśāmakurvvan tā api tādr̥śīmēva bhūṣāṁ dhārayantyō nijasvāmināṁ vaśyā abhavan|


khrīṣṭasya klēśānāṁ sākṣī prakāśiṣyamāṇasya pratāpasyāṁśī prācīnaścāhaṁ yuṣmākaṁ prācīnān vinīyēdaṁ vadāmi|


kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu|


asmābhi ryad dr̥ṣṭaṁ śrutañca tadēva yuṣmān jñāpyatē tēnāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputrēṇa yīśukhrīṣṭēna ca sārddhaṁ bhavati|


yīśukhrīṣṭasya dāsō yākūbō bhrātā yihūdāstātēnēśvarēṇa pavitrīkr̥tān yīśukhrīṣṭēna rakṣitāṁścāhūtān lōkān prati patraṁ likhati|


tē mēṣaśāvakēna sārddhaṁ yōtsyanti, kintu mēṣaśāvakastān jēṣyati yataḥ sa prabhūnāṁ prabhū rājñāṁ rājā cāsti tasya saṅginō 'pyāhūtā abhirucitā viśvāsyāśca|


hē svargavāsinaḥ sarvvē pavitrāḥ prēritāśca hē| hē bhāvivādinō yūyaṁ kr̥tē tasyāḥ praharṣata| yuṣmākaṁ yat tayā sārddhaṁ yō vivādaḥ purābhavat| daṇḍaṁ samucitaṁ tasya tasyai vyataradīśvaraḥ||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्