Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:6 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

6 kintu kutrāpi kaścit pramāṇam īdr̥śaṁ dattavān, yathā, "kiṁ vastu mānavō yat sa nityaṁ saṁsmaryyatē tvayā| kiṁ vā mānavasantānō yat sa ālōcyatē tvayā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 किन्तु कुत्रापि कश्चित् प्रमाणम् ईदृशं दत्तवान्, यथा, "किं वस्तु मानवो यत् स नित्यं संस्मर्य्यते त्वया। किं वा मानवसन्तानो यत् स आलोच्यते त्वया।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 কিন্তু কুত্ৰাপি কশ্চিৎ প্ৰমাণম্ ঈদৃশং দত্তৱান্, যথা, "কিং ৱস্তু মানৱো যৎ স নিত্যং সংস্মৰ্য্যতে ৎৱযা| কিং ৱা মানৱসন্তানো যৎ স আলোচ্যতে ৎৱযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 কিন্তু কুত্রাপি কশ্চিৎ প্রমাণম্ ঈদৃশং দত্তৱান্, যথা, "কিং ৱস্তু মানৱো যৎ স নিত্যং সংস্মর্য্যতে ৎৱযা| কিং ৱা মানৱসন্তানো যৎ স আলোচ্যতে ৎৱযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ကိန္တု ကုတြာပိ ကၑ္စိတ် ပြမာဏမ် ဤဒၖၑံ ဒတ္တဝါန်, ယထာ, "ကိံ ဝသ္တု မာနဝေါ ယတ် သ နိတျံ သံသ္မရျျတေ တွယာ၊ ကိံ ဝါ မာနဝသန္တာနော ယတ် သ အာလောစျတေ တွယာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 kintu kutrApi kazcit pramANam IdRzaM dattavAn, yathA, "kiM vastu mAnavO yat sa nityaM saMsmaryyatE tvayA| kiM vA mAnavasantAnO yat sa AlOcyatE tvayA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:6
16 अन्तरसन्दर्भाः  

isrāyēlaḥ prabhu ryastu sa dhanyaḥ paramēśvaraḥ| anugr̥hya nijāllōkān sa ēva parimōcayēt|


ūrdvvāt sūryyamudāyyaivāsmabhyaṁ prādāttu darśanaṁ| tayānukampayā svasya lōkānāṁ pāpamōcanē|


tasmāt sarvvē lōkāḥ śaśaṅkirē; ēkō mahābhaviṣyadvādī madhyē'smākam samudait, īśvaraśca svalōkānanvagr̥hlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|


ētasmin viṣayē kō'pyatyācārī bhūtvā svabhrātaraṁ na vañcayatu yatō'smābhiḥ pūrvvaṁ yathōktaṁ pramāṇīkr̥tañca tathaiva prabhurētādr̥śānāṁ karmmaṇāṁ samucitaṁ phalaṁ dāsyati|


yataḥ kasmiṁścit sthānē saptamaṁ dinamadhi tēnēdam uktaṁ, yathā, "īśvaraḥ saptamē dinē svakr̥tēbhyaḥ sarvvakarmmabhyō viśaśrāma|"


tadvad anyagītē'pīdamuktaṁ, tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|


viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्