Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 2:2 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

2 yatō hētō dūtaiḥ kathitaṁ vākyaṁ yadyamōgham abhavad yadi ca tallaṅghanakāriṇē tasyāgrāhakāya ca sarvvasmai samucitaṁ daṇḍam adīyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 यतो हेतो दूतैः कथितं वाक्यं यद्यमोघम् अभवद् यदि च तल्लङ्घनकारिणे तस्याग्राहकाय च सर्व्वस्मै समुचितं दण्डम् अदीयत,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 যতো হেতো দূতৈঃ কথিতং ৱাক্যং যদ্যমোঘম্ অভৱদ্ যদি চ তল্লঙ্ঘনকাৰিণে তস্যাগ্ৰাহকায চ সৰ্ৱ্ৱস্মৈ সমুচিতং দণ্ডম্ অদীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 যতো হেতো দূতৈঃ কথিতং ৱাক্যং যদ্যমোঘম্ অভৱদ্ যদি চ তল্লঙ্ঘনকারিণে তস্যাগ্রাহকায চ সর্ৱ্ৱস্মৈ সমুচিতং দণ্ডম্ অদীযত,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ယတော ဟေတော ဒူတဲး ကထိတံ ဝါကျံ ယဒျမောဃမ် အဘဝဒ် ယဒိ စ တလ္လင်္ဃနကာရိဏေ တသျာဂြာဟကာယ စ သရွွသ္မဲ သမုစိတံ ဒဏ္ဍမ် အဒီယတ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 yatO hEtO dUtaiH kathitaM vAkyaM yadyamOgham abhavad yadi ca tallagghanakAriNE tasyAgrAhakAya ca sarvvasmai samucitaM daNPam adIyata,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 2:2
29 अन्तरसन्दर्भाः  

yūyaṁ svargīyadūtagaṇēna vyavasthāṁ prāpyāpi tāṁ nācaratha|


tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya karē samarpitā ca|


purā ya īśvarō bhaviṣyadvādibhiḥ pitr̥lōkēbhyō nānāsamayē nānāprakāraṁ kathitavān


yaḥ kaścit mūsasō vyavasthām avamanyatē sa dayāṁ vinā dvayōstisr̥ṇāṁ vā sākṣiṇāṁ pramāṇēna hanyatē,


ataēva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|


tathā misaradēśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mēnē yatō hētōḥ sa puraskāradānam apaikṣata|


kintu viśvāsaṁ vinā kō'pīśvarāya rōcituṁ na śaknōti yata īśvarō'sti svānvēṣilōkēbhyaḥ puraskāraṁ dadāti cētikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|


sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yatō hētōḥ pr̥thivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyatē?


aparam asmatsamīpē dr̥ḍhataraṁ bhaviṣyadvākyaṁ vidyatē yūyañca yadi dinārambhaṁ yuṣmanmanaḥsu prabhātīyanakṣatrasyōdayañca yāvat timiramayē sthānē jvalantaṁ pradīpamiva tad vākyaṁ sammanyadhvē tarhi bhadraṁ kariṣyatha|


tasmād yūyaṁ purā yad avagatāstat puna ryuṣmān smārayitum icchāmi, phalataḥ prabhurēkakr̥tvaḥ svaprajā misaradēśād udadhāra yat tataḥ param aviśvāsinō vyanāśayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्