Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 13:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 yūyaṁ svanāyakānām ājñāgrāhiṇō vaśyāśca bhavata yatō yairupanidhiḥ pratidātavyastādr̥śā lōkā iva tē yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, atastē yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatastēṣām ārttasvarō yuṣmākam iṣṭajanakō na bhavēt|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 यूयं स्वनायकानाम् आज्ञाग्राहिणो वश्याश्च भवत यतो यैरुपनिधिः प्रतिदातव्यस्तादृशा लोका इव ते युष्मदीयात्मनां रक्षणार्थं जाग्रति, अतस्ते यथा सानन्दास्तत् कुर्य्यु र्न च सार्त्तस्वरा अत्र यतध्वं यतस्तेषाम् आर्त्तस्वरो युष्माकम् इष्टजनको न भवेत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 যূযং স্ৱনাযকানাম্ আজ্ঞাগ্ৰাহিণো ৱশ্যাশ্চ ভৱত যতো যৈৰুপনিধিঃ প্ৰতিদাতৱ্যস্তাদৃশা লোকা ইৱ তে যুষ্মদীযাত্মনাং ৰক্ষণাৰ্থং জাগ্ৰতি, অতস্তে যথা সানন্দাস্তৎ কুৰ্য্যু ৰ্ন চ সাৰ্ত্তস্ৱৰা অত্ৰ যতধ্ৱং যতস্তেষাম্ আৰ্ত্তস্ৱৰো যুষ্মাকম্ ইষ্টজনকো ন ভৱেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 যূযং স্ৱনাযকানাম্ আজ্ঞাগ্রাহিণো ৱশ্যাশ্চ ভৱত যতো যৈরুপনিধিঃ প্রতিদাতৱ্যস্তাদৃশা লোকা ইৱ তে যুষ্মদীযাত্মনাং রক্ষণার্থং জাগ্রতি, অতস্তে যথা সানন্দাস্তৎ কুর্য্যু র্ন চ সার্ত্তস্ৱরা অত্র যতধ্ৱং যতস্তেষাম্ আর্ত্তস্ৱরো যুষ্মাকম্ ইষ্টজনকো ন ভৱেৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ယူယံ သွနာယကာနာမ် အာဇ္ဉာဂြာဟိဏော ဝၑျာၑ္စ ဘဝတ ယတော ယဲရုပနိဓိး ပြတိဒါတဝျသ္တာဒၖၑာ လောကာ ဣဝ တေ ယုၐ္မဒီယာတ္မနာံ ရက္ၐဏာရ္ထံ ဇာဂြတိ, အတသ္တေ ယထာ သာနန္ဒာသ္တတ် ကုရျျု ရ္န စ သာရ္တ္တသွရာ အတြ ယတဓွံ ယတသ္တေၐာမ် အာရ္တ္တသွရော ယုၐ္မာကမ် ဣၐ္ဋဇနကော န ဘဝေတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 yUyaM svanAyakAnAm AjnjAgrAhiNO vazyAzca bhavata yatO yairupanidhiH pratidAtavyastAdRzA lOkA iva tE yuSmadIyAtmanAM rakSaNArthaM jAgrati, atastE yathA sAnandAstat kuryyu rna ca sArttasvarA atra yatadhvaM yatastESAm ArttasvarO yuSmAkam iSTajanakO na bhavEt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 13:17
34 अन्तरसन्दर्भाः  

tasya prabhustam āhūya jagāda, tvayi yāmimāṁ kathāṁ śr̥ṇōmi sā kīdr̥śī? tvaṁ gr̥hakāryyādhīśakarmmaṇō gaṇanāṁ darśaya gr̥hakāryyādhīśapadē tvaṁ na sthāsyasi|


yūyaṁ svēṣu tathā yasya vrajasyādhyakṣan ātmā yuṣmān vidhāya nyayuṅkta tatsarvvasmin sāvadhānā bhavata, ya samājañca prabhu rnijaraktamūlyēna krītavāna tam avata,


ataēva īśvarasamīpē'smākam ēkaikajanēna nijā kathā kathayitavyā|


atō yūyamapi tādr̥śalōkānām asmatsahāyānāṁ śramakāriṇāñca sarvvēṣāṁ vaśyā bhavata|


yūyam īśvarād bhītāḥ santa anyē'parēṣāṁ vaśībhūtā bhavata|


yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad


atō hē priyatamāḥ, yuṣmābhi ryadvat sarvvadā kriyatē tadvat kēvalē mamōpasthitikālē tannahi kintvidānīm anupasthitē'pi mayi bahutarayatnēnājñāṁ gr̥hītvā bhayakampābhyāṁ svasvaparitrāṇaṁ sādhyatāṁ|


yatastēṣāṁ madhyē yūyaṁ jīvanavākyaṁ dhārayantō jagatō dīpakā iva dīpyadhvē| yuṣmābhistathā kr̥tē mama yatnaḥ pariśramō vā na niṣphalō jāta ityahaṁ khrīṣṭasya dinē ślāghāṁ karttuṁ śakṣyāmi|


atō yūyaṁ prabhōḥ kr̥tē sampūrṇēnānandēna taṁ gr̥hlīta tādr̥śān lōkāṁścādaraṇīyān manyadhvaṁ|


yatō'nēkē vipathē caranti tē ca khrīṣṭasya kruśasya śatrava iti purā mayā punaḥ punaḥ kathitam adhunāpi rudatā mayā kathyatē|


hē madīyānandamukuṭasvarūpāḥ priyatamā abhīṣṭatamā bhrātaraḥ, hē mama snēhapātrāḥ, yūyam itthaṁ pabhau sthirāstiṣṭhata|


yadi ca kaścidētatpatrē likhitām asmākam ājñāṁ na gr̥hlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tēna sa trapiṣyatē|


yē prāñcaḥ samitiṁ samyag adhitiṣṭhanti viśēṣata īśvaravākyēnōpadēśēna ca yē yatnaṁ vidadhatē tē dviguṇasyādarasya yōgyā mānyantāṁ|


yuṣmākaṁ sarvvān nāyakān pavitralōkāṁśca namaskuruta| aparam itāliyādēśīyānāṁ namaskāraṁ jñāsyatha|


yuṣmākaṁ yē nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantastē yuṣmābhiḥ smaryyantāṁ tēṣām ācārasya pariṇāmam ālōcya yuṣmābhistēṣāṁ viśvāsō'nukriyatāṁ|


ataēva yūyam īśvarasya vaśyā bhavata śayatānaṁ saṁrundha tēna sa yuṣmattaḥ palāyiṣyatē|


hē yuvānaḥ, yūyamapi prācīnalōkānāṁ vaśyā bhavata sarvvē ca sarvvēṣāṁ vaśībhūya namratābharaṇēna bhūṣitā bhavata, yataḥ,ātmābhimānilōkānāṁ vipakṣō bhavatīśvaraḥ| kintu tēnaiva namrēbhyaḥ prasādād dīyatē varaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्