Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 nūtananiyamasya madhyasthō yīśuḥ, aparaṁ hābilō raktāt śrēyaḥ pracārakaṁ prōkṣaṇasya raktañcaitēṣāṁ sannidhau yūyam āgatāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 नूतननियमस्य मध्यस्थो यीशुः, अपरं हाबिलो रक्तात् श्रेयः प्रचारकं प्रोक्षणस्य रक्तञ्चैतेषां सन्निधौ यूयम् आगताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 নূতননিযমস্য মধ্যস্থো যীশুঃ, অপৰং হাবিলো ৰক্তাৎ শ্ৰেযঃ প্ৰচাৰকং প্ৰোক্ষণস্য ৰক্তঞ্চৈতেষাং সন্নিধৌ যূযম্ আগতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 নূতননিযমস্য মধ্যস্থো যীশুঃ, অপরং হাবিলো রক্তাৎ শ্রেযঃ প্রচারকং প্রোক্ষণস্য রক্তঞ্চৈতেষাং সন্নিধৌ যূযম্ আগতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 နူတနနိယမသျ မဓျသ္ထော ယီၑုး, အပရံ ဟာဗိလော ရက္တာတ် ၑြေယး ပြစာရကံ ပြောက္ၐဏသျ ရက္တဉ္စဲတေၐာံ သန္နိဓော် ယူယမ် အာဂတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 nUtananiyamasya madhyasthO yIzuH, aparaM hAbilO raktAt zrEyaH pracArakaM prOkSaNasya raktanjcaitESAM sannidhau yUyam AgatAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:24
24 अन्तरसन्दर्भाः  

tēna satpuruṣasya hābilō raktapātamārabhya bērikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavēdyō rmadhyē hatavantaḥ, tadīyaśōṇitapātaṁ yāvad asmin dēśē yāvatāṁ sādhupuruṣāṇāṁ śōṇitapātō 'bhavat tat sarvvēṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyantē|


yasmādanēkēṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśōṇitaṁ tadētat|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śōṇitamētat|


jagataḥ sr̥ṣṭimārabhya pr̥thivyāṁ bhaviṣyadvādināṁ yatiraktapātā jātāstatīnām aparādhadaṇḍā ēṣāṁ varttamānalōkānāṁ bhaviṣyanti, yuṣmānahaṁ niścitaṁ vadāmi sarvvē daṇḍā vaṁśasyāsya bhaviṣyanti|


atha bhōjanāntē tādr̥śaṁ pātraṁ gr̥hītvāvadat, yuṣmatkr̥tē pātitaṁ yanmama raktaṁ tēna nirṇītanavaniyamarūpaṁ pānapātramidaṁ|


yata ēkō'dvitīya īśvarō vidyatē kiñcēśvarē mānavēṣu caikō 'dvitīyō madhyasthaḥ


atō hētōrasmābhiḥ saralāntaḥkaraṇai rdr̥ḍhaviśvāsaiḥ pāpabōdhāt prakṣālitamanōbhi rnirmmalajalē snātaśarīraiścēśvaram upāgatya pratyāśāyāḥ pratijñā niścalā dhārayitavyā|


aparaṁ prathamajātānāṁ hantā yat svīyalōkān na spr̥śēt tadarthaṁ sa viśvāsēna nistāraparvvīyabalicchēdanaṁ rudhirasēcanañcānuṣṭhitāvān|


viśvāsēna hābil īśvaramuddiśya kābilaḥ śrēṣṭhaṁ balidānaṁ kr̥tavān tasmāccēśvarēṇa tasya dānānyadhi pramāṇē dattē sa dhārmmika ityasya pramāṇaṁ labdhavān tēna viśvāsēna ca sa mr̥taḥ san adyāpi bhāṣatē|


anantaniyamasya rudhirēṇa viśiṣṭō mahān mēṣapālakō yēna mr̥tagaṇamadhyāt punarānāyi sa śāntidāyaka īśvarō


"paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|"


anēna taṁ niyamaṁ nūtanaṁ gaditvā sa prathamaṁ niyamaṁ purātanīkr̥tavān; yacca purātanaṁ jīrṇāñca jātaṁ tasya lōpō nikaṭō 'bhavat|


kintvidānīm asau tasmāt śrēṣṭhaṁ sēvakapadaṁ prāptavān yataḥ sa śrēṣṭhapratijñābhiḥ sthāpitasya śrēṣṭhaniyamasya madhyasthō'bhavat|


kintu sa dōṣamārōpayan tēbhyaḥ kathayati, yathā, "paramēśvara idaṁ bhāṣatē paśya yasmin samayē'ham isrāyēlavaṁśēna yihūdāvaṁśēna ca sārddham ēkaṁ navīnaṁ niyamaṁ sthirīkariṣyāmyētādr̥śaḥ samaya āyāti|


sa nūtananiyamasya madhyasthō'bhavat tasyābhiprāyō'yaṁ yat prathamaniyamalaṅghanarūpapāpēbhyō mr̥tyunā muktau jātāyām āhūtalōkā anantakālīyasampadaḥ pratijñāphalaṁ labhēran|


phalataḥ sarvvalōkān prati vyavasthānusārēṇa sarvvā ājñāḥ kathayitvā mūsā jalēna sindūravarṇalōmnā ēṣōvatr̥ṇēna ca sārddhaṁ gōvatsānāṁ chāgānāñca rudhiraṁ gr̥hītvā granthē sarvvalōkēṣu ca prakṣipya babhāṣē,


tadvat sa dūṣyē'pi sēvārthakēṣu sarvvapātrēṣu ca rudhiraṁ prakṣiptavān|


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्