Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 12:11 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

11 śāstiśca varttamānasamayē kēnāpi nānandajanikā kintu śōkajanikaiva manyatē tathāpi yē tayā vinīyantē tēbhyaḥ sā paścāt śāntiyuktaṁ dharmmaphalaṁ dadāti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 शास्तिश्च वर्त्तमानसमये केनापि नानन्दजनिका किन्तु शोकजनिकैव मन्यते तथापि ये तया विनीयन्ते तेभ्यः सा पश्चात् शान्तियुक्तं धर्म्मफलं ददाति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 শাস্তিশ্চ ৱৰ্ত্তমানসমযে কেনাপি নানন্দজনিকা কিন্তু শোকজনিকৈৱ মন্যতে তথাপি যে তযা ৱিনীযন্তে তেভ্যঃ সা পশ্চাৎ শান্তিযুক্তং ধৰ্ম্মফলং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 শাস্তিশ্চ ৱর্ত্তমানসমযে কেনাপি নানন্দজনিকা কিন্তু শোকজনিকৈৱ মন্যতে তথাপি যে তযা ৱিনীযন্তে তেভ্যঃ সা পশ্চাৎ শান্তিযুক্তং ধর্ম্মফলং দদাতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ၑာသ္တိၑ္စ ဝရ္တ္တမာနသမယေ ကေနာပိ နာနန္ဒဇနိကာ ကိန္တု ၑောကဇနိကဲဝ မနျတေ တထာပိ ယေ တယာ ဝိနီယန္တေ တေဘျး သာ ပၑ္စာတ် ၑာန္တိယုက္တံ ဓရ္မ္မဖလံ ဒဒါတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 zAstizca varttamAnasamayE kEnApi nAnandajanikA kintu zOkajanikaiva manyatE tathApi yE tayA vinIyantE tEbhyaH sA pazcAt zAntiyuktaM dharmmaphalaM dadAti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 12:11
20 अन्तरसन्दर्भाः  

bhakṣyaṁ pēyañcēśvararājyasya sārō nahi, kintu puṇyaṁ śāntiśca pavitrēṇātmanā jāta ānandaśca|


kṣaṇamātrasthāyi yadētat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyēnāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati,


śēṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyatē tacca tasmin mahādinē yathārthavicārakēṇa prabhunā mahyaṁ dāyiṣyatē kēvalaṁ mahyam iti nahi kintu yāvantō lōkāstasyāgamanam ākāṅkṣantē tēbhyaḥ sarvvēbhyō 'pi dāyiṣyatē|


tē tvalpadināni yāvat svamanō'matānusārēṇa śāstiṁ kr̥tavantaḥ kintvēṣō'smākaṁ hitāya tasya pavitratāyā aṁśitvāya cāsmān śāsti|


kintu sadasadvicārē yēṣāṁ cētāṁsi vyavahārēṇa śikṣitāni tādr̥śānāṁ siddhalōkānāṁ kaṭhōradravyēṣu prayōjanamasti|


tasmād yūyaṁ yadyapyānandēna praphullā bhavatha tathāpi sāmprataṁ prayōjanahētōḥ kiyatkālaparyyantaṁ nānāvidhaparīkṣābhiḥ kliśyadhvē|


tēṣāṁ lōcanāni paradārākāṅkṣīṇi pāpē cāśrāntāni tē cañcalāni manāṁsi mōhayanti lōbhē tatparamanasaḥ santi ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्