Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:40 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

40 yatastē yathāsmān vinā siddhā na bhavēyustathaivēśvarēṇāsmākaṁ kr̥tē śrēṣṭhataraṁ kimapi nirdidiśē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 यतस्ते यथास्मान् विना सिद्धा न भवेयुस्तथैवेश्वरेणास्माकं कृते श्रेष्ठतरं किमपि निर्दिदिशे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 যতস্তে যথাস্মান্ ৱিনা সিদ্ধা ন ভৱেযুস্তথৈৱেশ্ৱৰেণাস্মাকং কৃতে শ্ৰেষ্ঠতৰং কিমপি নিৰ্দিদিশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 যতস্তে যথাস্মান্ ৱিনা সিদ্ধা ন ভৱেযুস্তথৈৱেশ্ৱরেণাস্মাকং কৃতে শ্রেষ্ঠতরং কিমপি নির্দিদিশে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ယတသ္တေ ယထာသ္မာန် ဝိနာ သိဒ္ဓါ န ဘဝေယုသ္တထဲဝေၑွရေဏာသ္မာကံ ကၖတေ ၑြေၐ္ဌတရံ ကိမပိ နိရ္ဒိဒိၑေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 yatastE yathAsmAn vinA siddhA na bhavEyustathaivEzvarENAsmAkaM kRtE zrESThataraM kimapi nirdidizE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:40
11 अन्तरसन्दर्भाः  

kintu tē sarvvōtkr̥ṣṭam arthataḥ svargīyaṁ dēśam ākāṅkṣanti tasmād īśvarastānadhi na lajjamānastēṣām īśvara iti nāma gr̥hītavān yataḥ sa tēṣāṁ kr̥tē nagaramēkaṁ saṁsthāpitavān|


itthaṁ siddhībhūya nijājñāgrāhiṇāṁ sarvvēṣām anantaparitrāṇasya kāraṇasvarūpō 'bhavat|


yayā ca vayam īśvarasya nikaṭavarttinō bhavāma ētādr̥śī śrēṣṭhapratyāśā saṁsthāpyatē|


"paramēśa idaṁ śēpē na ca tasmānnivartsyatē| tvaṁ malkīṣēdakaḥ śrēṇyāṁ yājakō'si sadātanaḥ|"


kintvidānīm asau tasmāt śrēṣṭhaṁ sēvakapadaṁ prāptavān yataḥ sa śrēṣṭhapratijñābhiḥ sthāpitasya śrēṣṭhaniyamasya madhyasthō'bhavat|


aparaṁ yāni svargīyavastūnāṁ dr̥ṣṭāntāstēṣām ētaiḥ pāvanam āvaśyakam āsīt kintu sākṣāt svargīyavastūnām ētēbhyaḥ śrēṣṭhēै rbalidānaiḥ pāvanamāvaśyakaṁ|


tatastēṣām ēkaikasmai śubhraḥ paricchadō 'dāyi vāgiyañcākathyata yūyamalpakālam arthatō yuṣmākaṁ yē sahādāsā bhrātarō yūyamiva ghāniṣyantē tēṣāṁ saṁkhyā yāvat sampūrṇatāṁ na gacchati tāvad viramata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्