Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:35 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

35 yōṣitaḥ punarutthānēna mr̥tān ātmajān lēbhirēे, aparē ca śrēṣṭhōtthānasya prāptērāśayā rakṣām agr̥hītvā tāḍanēna mr̥tavantaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 योषितः पुनरुत्थानेन मृतान् आत्मजान् लेभिरेे, अपरे च श्रेष्ठोत्थानस्य प्राप्तेराशया रक्षाम् अगृहीत्वा ताडनेन मृतवन्तः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 যোষিতঃ পুনৰুত্থানেন মৃতান্ আত্মজান্ লেভিৰেे, অপৰে চ শ্ৰেষ্ঠোত্থানস্য প্ৰাপ্তেৰাশযা ৰক্ষাম্ অগৃহীৎৱা তাডনেন মৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 যোষিতঃ পুনরুত্থানেন মৃতান্ আত্মজান্ লেভিরেे, অপরে চ শ্রেষ্ঠোত্থানস্য প্রাপ্তেরাশযা রক্ষাম্ অগৃহীৎৱা তাডনেন মৃতৱন্তঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ယောၐိတး ပုနရုတ္ထာနေန မၖတာန် အာတ္မဇာန် လေဘိရေे, အပရေ စ ၑြေၐ္ဌောတ္ထာနသျ ပြာပ္တေရာၑယာ ရက္ၐာမ် အဂၖဟီတွာ တာဍနေန မၖတဝန္တး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 yOSitaH punarutthAnEna mRtAn AtmajAn lEbhirEे, aparE ca zrESThOtthAnasya prAptErAzayA rakSAm agRhItvA tAPanEna mRtavantaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:35
17 अन्तरसन्दर्भाः  

utthānaprāptā lōkā na vivahanti, na ca vācā dīyantē, kintvīśvarasya svargasthadūtānāṁ sadr̥śā bhavanti|


mr̥talōkānāmutthānaṁ sati tē na vivahanti vāgdattā api na bhavanti, kintu svargīyadūtānāṁ sadr̥śā bhavanti|


tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|


tē puna rna mriyantē kintu śmaśānādutthāpitāḥ santa īśvarasya santānāḥ svargīyadūtānāṁ sadr̥śāśca bhavanti|


tasmād yē satkarmmāṇi kr̥tavantasta utthāya āyuḥ prāpsyanti yē ca kukarmāṇi kr̥tavantasta utthāya daṇḍaṁ prāpsyanti|


itthaṁ sati yē prahārēṇa taṁ parīkṣituṁ samudyatā āsan tē tasya samīpāt prātiṣṭhanta; sahasrasēnāpatistaṁ rōmilōkaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhēt|


anantaraṁ paulastēṣām arddhaṁ sidūkilōkā arddhaṁ phirūśilōkā iti dr̥ṣṭvā prōccaiḥ sabhāsthalōkān avadat hē bhrātr̥gaṇa ahaṁ phirūśimatāvalambī phirūśinaḥ satnānaśca, mr̥talōkānām utthānē pratyāśākaraṇād ahamapavāditōsmi|


dhārmmikāṇām adhārmmikāṇāñca pramītalōkānāmēvōtthānaṁ bhaviṣyatīti kathāmimē svīkurvvanti tathāhamapi tasmin īśvarē pratyāśāṁ karōmi;


tataḥ pitarayōhanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam ētayō rmadhyē īśvarasya gōcarē kiṁ vihitaṁ? yūyaṁ tasya vivēcanāṁ kuruta|


tataḥ pitarastasyāḥ karau dhr̥tvā uttōlya pavitralōkān vidhavāścāhūya tēṣāṁ nikaṭē sajīvāṁ tāṁ samārpayat|


ētasmin kṣayaṇīyē śarīrē 'kṣayatvaṁ gatē, ētasman maraṇādhīnē dēhē cāmaratvaṁ gatē śāstrē likhitaṁ vacanamidaṁ sētsyati, yathā, jayēna grasyatē mr̥tyuḥ|


yēna kēnacit prakārēṇa mr̥tānāṁ punarutthitiṁ prāptuṁ yatē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्