Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 11:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 tathā misaradēśīyanidhibhyaḥ khrīṣṭanimittāṁ nindāṁ mahatīṁ sampattiṁ mēnē yatō hētōḥ sa puraskāradānam apaikṣata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 तथा मिसरदेशीयनिधिभ्यः ख्रीष्टनिमित्तां निन्दां महतीं सम्पत्तिं मेने यतो हेतोः स पुरस्कारदानम् अपैक्षत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 তথা মিসৰদেশীযনিধিভ্যঃ খ্ৰীষ্টনিমিত্তাং নিন্দাং মহতীং সম্পত্তিং মেনে যতো হেতোঃ স পুৰস্কাৰদানম্ অপৈক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 তথা মিসরদেশীযনিধিভ্যঃ খ্রীষ্টনিমিত্তাং নিন্দাং মহতীং সম্পত্তিং মেনে যতো হেতোঃ স পুরস্কারদানম্ অপৈক্ষত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တထာ မိသရဒေၑီယနိဓိဘျး ခြီၐ္ဋနိမိတ္တာံ နိန္ဒာံ မဟတီံ သမ္ပတ္တိံ မေနေ ယတော ဟေတေား သ ပုရသ္ကာရဒါနမ် အပဲက္ၐတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tathA misaradEzIyanidhibhyaH khrISTanimittAM nindAM mahatIM sampattiM mEnE yatO hEtOH sa puraskAradAnam apaikSata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 11:26
29 अन्तरसन्दर्भाः  

yō bhaviṣyadvādīti jñātvā tasyātithyaṁ vidhattē, sa bhaviṣyadvādinaḥ phalaṁ lapsyatē, yaśca dhārmmika iti viditvā tasyātithyaṁ vidhattē sa dhārmmikamānavasya phalaṁ prāpsyati|


tadā ānandata, tathā bhr̥śaṁ hlādadhvañca, yataḥ svargē bhūyāṁsi phalāni lapsyadhvē; tē yuṣmākaṁ purātanān bhaviṣyadvādinō'pi tādr̥g atāḍayan|


sāvadhānā bhavata, manujān darśayituṁ tēṣāṁ gōcarē dharmmakarmma mā kuruta, tathā kr̥tē yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha|


tata āśiṣaṁ lapsyasē, tēṣu pariśōdhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakālē tvaṁ phalāṁ lapsyasē|


tadvad yuṣmākaṁ madhyē yaḥ kaścin madarthaṁ sarvvasvaṁ hātuṁ na śaknōti sa mama śiṣyō bhavituṁ na śakṣyati|


kintu tasya nāmārthaṁ vayaṁ lajjābhōgasya yōgyatvēna gaṇitā ityatra tē sānandāḥ santaḥ sabhāsthānāṁ sākṣād agacchan|


tasmāt khrīṣṭahētō rdaurbbalyanindādaridratāvipakṣatākaṣṭādiṣu santuṣyāmyahaṁ| yadāhaṁ durbbalō'smi tadaiva sabalō bhavāmi|


śōkayuktāśca vayaṁ sadānandāmaḥ, daridrā vayaṁ bahūn dhaninaḥ kurmmaḥ, akiñcanāśca vayaṁ sarvvaṁ dhārayāmaḥ|


yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya


sarvvēṣāṁ pavitralōkānāṁ kṣudratamāya mahyaṁ varō'yam adāyi yad bhinnajātīyānāṁ madhyē bōdhāgayasya guṇanidhēḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,


kintu mama yadyat labhyam āsīt tat sarvvam ahaṁ khrīṣṭasyānurōdhāt kṣatim amanyē|


ataēva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|


kintu viśvāsaṁ vinā kō'pīśvarāya rōcituṁ na śaknōti yata īśvarō'sti svānvēṣilōkēbhyaḥ puraskāraṁ dadāti cētikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|


atō hētōrasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|


yatō hētō dūtaiḥ kathitaṁ vākyaṁ yadyamōgham abhavad yadi ca tallaṅghanakāriṇē tasyāgrāhakāya ca sarvvasmai samucitaṁ daṇḍam adīyata,


viśēṣatastēṣāmantarvvāsī yaḥ khrīṣṭasyātmā khrīṣṭē varttiṣyamāṇāni duḥkhāni tadanugāmiprabhāvañca pūrvvaṁ prākāśayat tēna kaḥ kīdr̥śō vā samayō niradiśyataitasyānusandhānaṁ kr̥tavantaḥ|


yadi khrīṣṭasya nāmahētunā yuṣmākaṁ nindā bhavati tarhi yūyaṁ dhanyā yatō gauravadāyaka īśvarasyātmā yuṣmāsvadhitiṣṭhati tēṣāṁ madhyē sa nindyatē kintu yuṣmanmadhyē praśaṁsyatē|


tava kriyāḥ klēśō dainyañca mama gōcarāḥ kintu tvaṁ dhanavānasi yē ca yihūdīyā na santaḥ śayatānasya samājāḥ santi tathāpi svān yihūdīyān vadanti tēṣāṁ nindāmapyahaṁ jānāmi|


tvaṁ yad dhanī bhavēstadarthaṁ mattō vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśēta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dr̥ṣṭiḥ prasannā bhavēt tadarthaṁ cakṣurlēpanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्