Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 ityasmin prathamatō yēṣāṁ dānaṁ vyavasthānusārād bhavati tānyadhi tēnēdamuktaṁ yathā, balinaivēdyahavyāni pāpaghnañcōpacārakaṁ, nēmāni vāñchasi tvaṁ hi na caitēṣu pratuṣyasīti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 इत्यस्मिन् प्रथमतो येषां दानं व्यवस्थानुसाराद् भवति तान्यधि तेनेदमुक्तं यथा, बलिनैवेद्यहव्यानि पापघ्नञ्चोपचारकं, नेमानि वाञ्छसि त्वं हि न चैतेषु प्रतुष्यसीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ইত্যস্মিন্ প্ৰথমতো যেষাং দানং ৱ্যৱস্থানুসাৰাদ্ ভৱতি তান্যধি তেনেদমুক্তং যথা, বলিনৈৱেদ্যহৱ্যানি পাপঘ্নঞ্চোপচাৰকং, নেমানি ৱাঞ্ছসি ৎৱং হি ন চৈতেষু প্ৰতুষ্যসীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ইত্যস্মিন্ প্রথমতো যেষাং দানং ৱ্যৱস্থানুসারাদ্ ভৱতি তান্যধি তেনেদমুক্তং যথা, বলিনৈৱেদ্যহৱ্যানি পাপঘ্নঞ্চোপচারকং, নেমানি ৱাঞ্ছসি ৎৱং হি ন চৈতেষু প্রতুষ্যসীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဣတျသ္မိန် ပြထမတော ယေၐာံ ဒါနံ ဝျဝသ္ထာနုသာရာဒ် ဘဝတိ တာနျဓိ တေနေဒမုက္တံ ယထာ, ဗလိနဲဝေဒျဟဝျာနိ ပါပဃ္နဉ္စောပစာရကံ, နေမာနိ ဝါဉ္ဆသိ တွံ ဟိ န စဲတေၐု ပြတုၐျသီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 ityasmin prathamatO yESAM dAnaM vyavasthAnusArAd bhavati tAnyadhi tEnEdamuktaM yathA, balinaivEdyahavyAni pApaghnanjcOpacArakaM, nEmAni vAnjchasi tvaM hi na caitESu pratuSyasIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:8
4 अन्तरसन्दर्भाः  

aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvarē prēmakaraṇaṁ tathā svamīpavāsini svavat prēmakaraṇañca sarvvēbhyō hōmabalidānādibhyaḥ śraṣṭhaṁ bhavati|


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvarō nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca prēṣya tasya śarīrē pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


ētatkāraṇāt khrīṣṭēna jagat praviśyēdam ucyatē, yathā, "nēṣṭvā baliṁ na naivēdyaṁ dēhō mē nirmmitastvayā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्