Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 aparaṁ katipayalōkā yathā kurvvanti tathāsmābhiḥ sabhākaraṇaṁ na parityaktavyaṁ parasparam upadēṣṭavyañca yatastat mahādinam uttarōttaraṁ nikaṭavartti bhavatīti yuṣmābhi rdr̥śyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरं कतिपयलोका यथा कुर्व्वन्ति तथास्माभिः सभाकरणं न परित्यक्तव्यं परस्परम् उपदेष्टव्यञ्च यतस्तत् महादिनम् उत्तरोत्तरं निकटवर्त्ति भवतीति युष्माभि र्दृश्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰং কতিপযলোকা যথা কুৰ্ৱ্ৱন্তি তথাস্মাভিঃ সভাকৰণং ন পৰিত্যক্তৱ্যং পৰস্পৰম্ উপদেষ্টৱ্যঞ্চ যতস্তৎ মহাদিনম্ উত্তৰোত্তৰং নিকটৱৰ্ত্তি ভৱতীতি যুষ্মাভি ৰ্দৃশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরং কতিপযলোকা যথা কুর্ৱ্ৱন্তি তথাস্মাভিঃ সভাকরণং ন পরিত্যক্তৱ্যং পরস্পরম্ উপদেষ্টৱ্যঞ্চ যতস্তৎ মহাদিনম্ উত্তরোত্তরং নিকটৱর্ত্তি ভৱতীতি যুষ্মাভি র্দৃশ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရံ ကတိပယလောကာ ယထာ ကုရွွန္တိ တထာသ္မာဘိး သဘာကရဏံ န ပရိတျက္တဝျံ ပရသ္ပရမ် ဥပဒေၐ္ဋဝျဉ္စ ယတသ္တတ် မဟာဒိနမ် ဥတ္တရောတ္တရံ နိကဋဝရ္တ္တိ ဘဝတီတိ ယုၐ္မာဘိ ရ္ဒၖၑျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparaM katipayalOkA yathA kurvvanti tathAsmAbhiH sabhAkaraNaM na parityaktavyaM parasparam upadESTavyanjca yatastat mahAdinam uttarOttaraM nikaTavartti bhavatIti yuSmAbhi rdRzyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:25
32 अन्तरसन्दर्भाः  

yuṣmānahaṁ tathyaṁ vacmi vicāradinē tatpurasya daśātaḥ sidōmamōrāpurayōrdaśā sahyatarā bhaviṣyati|


yatō yatra dvau trayō vā mama nānni milanti, tatraivāhaṁ tēṣāṁ madhyē'smi|


yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gr̥hlāti, anyastaṁ dōṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā caramē'nhi taṁ dōṣiṇaṁ kariṣyati|


yasyā gaṇanayā tadadhipatīnāṁ bahudhanōpārjanaṁ jātaṁ tādr̥śī gaṇakabhūtagrastā kācana dāsī prārthanāsthānagamanakāla āgatyāsmān sākṣāt kr̥tavatī|


aparañca nistārōtsavāt paraṁ pañcāśattamē dinē samupasthitē sati tē sarvvē ēkācittībhūya sthāna ēkasmin militā āsan|


prēritānām upadēśē saṅgatau pūpabhañjanē prārthanāsu ca manaḥsaṁyōgaṁ kr̥tvātiṣṭhan|


saptāhasya prathamadinē pūpān bhaṁktu śiṣyēṣu militēṣu paulaḥ paradinē tasmāt prasthātum udyataḥ san tadahni prāyēṇa kṣapāyā yāmadvayaṁ yāvat śiṣyēbhyō dharmmakathām akathayat|


tathā ya upadēṣṭā bhavati sa upadiśatu yaśca dātā sa saralatayā dadātu yastvadhipatiḥ sa yatnēnādhipatitvaṁ karōtu yaśca dayāluḥ sa hr̥ṣṭamanasā dayatām|


ēkatra samāgatai ryuṣmābhiḥ prabhāvaṁ bhēाjyaṁ bhujyata iti nahi;


samitibhuktēṣu sarvvēṣu ēkasmin sthānē militvā parabhāṣāṁ bhāṣamāṇēṣu yadi jñānākāṅkṣiṇō'viśvāsinō vā tatrāgacchēyustarhi yuṣmān unmattān kiṁ na vadiṣyanti?


kintu yō jana īśvarīyādēśaṁ kathayati sa parēṣāṁ niṣṭhāyai hitōpadēśāya sāntvanāyai ca bhāṣatē|


tarhyēkaikasya karmma prakāśiṣyatē yataḥ sa divasastat prakāśayiṣyati| yatō hatōstana divasēna vahnimayēnōdētavyaṁ tata ēkaikasya karmma kīdr̥śamētasya parīkṣā bahninā bhaviṣyati|


asmatprabhō ryīśukhrīṣṭasya nāmnā yuṣmākaṁ madīyātmanaśca milanē jātē 'smatprabhō ryīśukhrīṣṭasya śaktēḥ sāhāyyēna


yuṣmākaṁ vinītatvaṁ sarvvamānavai rjñāyatāṁ, prabhuḥ sannidhau vidyatē|


ataēva yūyaṁ yadvat kurutha tadvat parasparaṁ sāntvayata susthirīkurudhvañca|


aparaṁ prēmni satkriyāsu caikaikasyōtsāhavr̥ddhyartham asmābhiḥ parasparaṁ mantrayitavyaṁ|


yēnāgantavyaṁ sa svalpakālāt param āgamiṣyati na ca vilambiṣyatē|


hē bhrātaraḥ, vinayē'haṁ yūyam idam upadēśavākyaṁ sahadhvaṁ yatō'haṁ saṁkṣēpēṇa yuṣmān prati likhitavān|


kintu yāvad adyanāmā samayō vidyatē tāvad yuṣmanmadhyē kō'pi pāpasya vañcanayā yat kaṭhōrīkr̥tō na bhavēt tadarthaṁ pratidinaṁ parasparam upadiśata|


yūyamapi dhairyyamālambya svāntaḥkaraṇāni sthirīkuruta, yataḥ prabhōrupasthitiḥ samīpavarttinyabhavat|


sarvvēṣām antimakāla upasthitastasmād yūyaṁ subuddhayaḥ prārthanārthaṁ jāgrataśca bhavata|


ataḥ sarvvairētai rvikārē gantavyē sati yasmin ākāśamaṇḍalaṁ dāhēna vikāriṣyatē mūlavastūni ca tāpēna galiṣyantē


ataēva hē priyatamāḥ, tāni pratīkṣamāṇā yūyaṁ niṣkalaṅkā aninditāśca bhūtvā yat śāntyāśritāstiṣṭhathaitasmin yatadhvaṁ|


kēcid yathā vilambaṁ manyantē tathā prabhuḥ svapratijñāyāṁ vilambatē tannahi kintu kō'pi yanna vinaśyēt sarvvaṁ ēva manaḥparāvarttanaṁ gacchēyurityabhilaṣan sō 'smān prati dīrghasahiṣṇutāṁ vidadhāti|


ētē lōkāḥ svān pr̥thak kurvvantaḥ sāṁsārikā ātmahīnāśca santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्