Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 10:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 atō hē bhrātaraḥ, yīśō rudhirēṇa pavitrasthānapravēśāyāsmākam utsāhō bhavati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अतो हे भ्रातरः, यीशो रुधिरेण पवित्रस्थानप्रवेशायास्माकम् उत्साहो भवति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অতো হে ভ্ৰাতৰঃ, যীশো ৰুধিৰেণ পৱিত্ৰস্থানপ্ৰৱেশাযাস্মাকম্ উৎসাহো ভৱতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অতো হে ভ্রাতরঃ, যীশো রুধিরেণ পৱিত্রস্থানপ্রৱেশাযাস্মাকম্ উৎসাহো ভৱতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အတော ဟေ ဘြာတရး, ယီၑော ရုဓိရေဏ ပဝိတြသ္ထာနပြဝေၑာယာသ္မာကမ် ဥတ္သာဟော ဘဝတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 atO hE bhrAtaraH, yIzO rudhirENa pavitrasthAnapravEzAyAsmAkam utsAhO bhavati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 10:19
20 अन्तरसन्दर्भाः  

aparaṁ vayaṁ yasmin anugrahāśrayē tiṣṭhāmastanmadhyaṁ viśvāsamārgēṇa tēnaivānītā vayam īśvarīyavibhavaprāptipratyāśayā samānandāmaḥ|


yūyaṁ punarapi bhayajanakaṁ dāsyabhāvaṁ na prāptāḥ kintu yēna bhāvēnēśvaraṁ pitaḥ pitariti prōcya sambōdhayatha tādr̥śaṁ dattakaputratvabhāvam prāpnuta|


yatastasmād ubhayapakṣīyā vayam ēkēnātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ|


prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manōrathaṁ kr̥tavān|


yata īśvarō'smabhyaṁ bhayajanakam ātmānam adattvā śaktiprēmasatarkatānām ākaram ātmānaṁ dattavān|


kintu yatra pāpamōcanaṁ bhavati tatra pāpārthakabalidānaṁ puna rna bhavati|


ataēva mahāpuraskārayuktaṁ yuṣmākam utsāhaṁ na parityajata|


ataēva niścalarājyaprāptairasmābhiḥ sō'nugraha ālambitavyō yēna vayaṁ sādaraṁ sabhayañca tuṣṭijanakarūpēṇēśvaraṁ sēvituṁ śaknuyāma|


hē svargīyasyāhvānasya sahabhāginaḥ pavitrabhrātaraḥ, asmākaṁ dharmmapratijñāyā dūtō'grasaraśca yō yīśustam ālōcadhvaṁ|


vayaṁ tu yadi viśvāsasyōtsāhaṁ ślāghanañca śēṣaṁ yāvad dhārayāmastarhi tasya parijanā bhavāmaḥ|


ataēva kr̥pāṁ grahītuṁ prayōjanīyōpakārārtham anugrahaṁ prāptuñca vayam utsāhēnānugrahasiṁhāsanasya samīpaṁ yāmaḥ|


tatō hētō ryē mānavāstēnēśvarasya sannidhiṁ gacchanti tān sa śēṣaṁ yāvat paritrātuṁ śaknōti yatastēṣāṁ kr̥tē prārthanāṁ karttuṁ sa satataṁ jīvati|


chāgānāṁ gōvatsānāṁ vā rudhiram anādāya svīyarudhiram ādāyaikakr̥tva ēva mahāpavitrasthānaṁ praviśyānantakālikāṁ muktiṁ prāptavān|


tatpaścād dvitīyāyāstiraṣkariṇyā abhyantarē 'tipavitrasthānamitināmakaṁ kōṣṭhamāsīt,


sa yādr̥śō 'sti vayamapyētasmin jagati tādr̥śā bhavāma ētasmād vicāradinē 'smābhi ryā pratibhā labhyatē sāsmatsambandhīyasya prēmnaḥ siddhiḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्