Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 1:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 puṇyē prēma karōṣi tvaṁ kiñcādharmmam r̥tīyasē| tasmād ya īśa īśastē sa tē mitragaṇādapi| adhikāhlādatailēna sēcanaṁ kr̥tavān tava||"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 पुण्ये प्रेम करोषि त्वं किञ्चाधर्म्मम् ऋतीयसे। तस्माद् य ईश ईशस्ते स ते मित्रगणादपि। अधिकाह्लादतैलेन सेचनं कृतवान् तव॥"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 পুণ্যে প্ৰেম কৰোষি ৎৱং কিঞ্চাধৰ্ম্মম্ ঋতীযসে| তস্মাদ্ য ঈশ ঈশস্তে স তে মিত্ৰগণাদপি| অধিকাহ্লাদতৈলেন সেচনং কৃতৱান্ তৱ|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 পুণ্যে প্রেম করোষি ৎৱং কিঞ্চাধর্ম্মম্ ঋতীযসে| তস্মাদ্ য ঈশ ঈশস্তে স তে মিত্রগণাদপি| অধিকাহ্লাদতৈলেন সেচনং কৃতৱান্ তৱ|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ပုဏျေ ပြေမ ကရောၐိ တွံ ကိဉ္စာဓရ္မ္မမ် ၒတီယသေ၊ တသ္မာဒ် ယ ဤၑ ဤၑသ္တေ သ တေ မိတြဂဏာဒပိ၊ အဓိကာဟ္လာဒတဲလေန သေစနံ ကၖတဝါန် တဝ။ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 puNyE prEma karOSi tvaM kinjcAdharmmam RtIyasE| tasmAd ya Iza IzastE sa tE mitragaNAdapi| adhikAhlAdatailEna sEcanaM kRtavAn tava||"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 1:9
42 अन्तरसन्दर्भाः  

ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|


sa itvā prathamaṁ nijasōdaraṁ śimōnaṁ sākṣātprāpya kathitavān vayaṁ khrīṣṭam arthāt abhiṣiktapuruṣaṁ sākṣātkr̥tavantaḥ|


prāṇānahaṁ tyaktvā punaḥ prāṇān grahīṣyāmi, tasmāt pitā mayi snēhaṁ karōti|


tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpē ūrddhvagamanaṁ na karōmi kintu yō mama yuṣmākañca pitā mama yuṣmākañcēśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatōsmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātr̥gaṇaṁ jñāpaya|


īśvarēṇa yaḥ prēritaḥ saēva īśvarīyakathāṁ kathayati yata īśvara ātmānaṁ tasmai aparimitam adadāt|


phalata īśvarēṇa pavitrēṇātmanā śaktyā cābhiṣiktō nāsaratīyayīśuḥ sthānē sthānē bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalōkān svasthān akarōt, yata īśvarastasya sahāya āsīt;


paramēśasya tēnaivābhiṣiktasya janasya ca| viruddhamabhitiṣṭhanti pr̥thivyāḥ patayaḥ kutaḥ||


phalatastava hastēna mantraṇayā ca pūrvva yadyat sthirīkr̥taṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa ēva pavitrō yīśustasya prātikūlyēna hērōd pantīyapīlātō


aparañca yuṣmākaṁ prēma kāpaṭyavarjitaṁ bhavatu yad abhadraṁ tad r̥tīyadhvaṁ yacca bhadraṁ tasmin anurajyadhvam|


ataēva yūyaṁ pavitrasyātmanaḥ prabhāvād yat sampūrṇāṁ pratyāśāṁ lapsyadhvē tadarthaṁ tatpratyāśājanaka īśvaraḥ pratyayēna yuṣmān śāntyānandābhyāṁ sampūrṇān karōtu|


ya īśvaraḥ svaputrasyāsmatprabhō ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ|


mayā mr̥ṣāvākyaṁ na kathyata iti nityaṁ praśaṁsanīyō'smākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō jānāti|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


asmākaṁ prabhō ryīśōḥ khrīṣṭasya tāta īśvarō dhanyō bhavatu; yataḥ sa khrīṣṭēnāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|


tatkāraṇād īśvarō'pi taṁ sarvvōnnataṁ cakāra yacca nāma sarvvēṣāṁ nāmnāṁ śrēṣṭhaṁ tadēva tasmai dadau,


yataḥ pāvakaḥ pūyamānāśca sarvvē ēkasmādēvōtpannā bhavanti, iti hētōḥ sa tān bhrātr̥n vadituṁ na lajjatē|


tathāpi divyadūtagaṇēbhyō yaḥ kiñcin nyūnīkr̥tō'bhavat taṁ yīśuṁ mr̥tyubhōgahētōstējōgauravarūpēṇa kirīṭēna vibhūṣitaṁ paśyāmaḥ, yata īśvarasyānugrahāt sa sarvvēṣāṁ kr̥tē mr̥tyum asvadata|


aparam asmākaṁ tādr̥śamahāyājakasya prayōjanamāsīd yaḥ pavitrō 'hiṁsakō niṣkalaṅkaḥ pāpibhyō bhinnaḥ svargādapyuccīkr̥taśca syāt|


asmākaṁ prabhō ryīśukhrīṣṭasya tāta īśvarō dhanyaḥ, yataḥ sa svakīyabahukr̥pātō mr̥tagaṇamadhyād yīśukhrīṣṭasyōtthānēna jīvanapratyāśārtham arthatō


asmābhi ryad dr̥ṣṭaṁ śrutañca tadēva yuṣmān jñāpyatē tēnāsmābhiḥ sahāṁśitvaṁ yuṣmākaṁ bhaviṣyati| asmākañca sahāṁśitvaṁ pitrā tatputrēṇa yīśukhrīṣṭēna ca sārddhaṁ bhavati|


tathā nīkalāyatīyānāṁ śikṣāvalambinastava kēcit janā api santi tadēvāham r̥tīyē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्