Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इब्रानियों 1:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 aparaṁ dūtānāṁ madhyē kaḥ kadācidīśvarēṇēdamuktaḥ? yathā, "tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| mama dakṣiṇadigbhāgē tāvat tvaṁ samupāviśa||"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 अपरं दूतानां मध्ये कः कदाचिदीश्वरेणेदमुक्तः? यथा, "तवारीन् पादपीठं ते यावन्नहि करोम्यहं। मम दक्षिणदिग्भागे तावत् त्वं समुपाविश॥"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 অপৰং দূতানাং মধ্যে কঃ কদাচিদীশ্ৱৰেণেদমুক্তঃ? যথা, "তৱাৰীন্ পাদপীঠং তে যাৱন্নহি কৰোম্যহং| মম দক্ষিণদিগ্ভাগে তাৱৎ ৎৱং সমুপাৱিশ|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 অপরং দূতানাং মধ্যে কঃ কদাচিদীশ্ৱরেণেদমুক্তঃ? যথা, "তৱারীন্ পাদপীঠং তে যাৱন্নহি করোম্যহং| মম দক্ষিণদিগ্ভাগে তাৱৎ ৎৱং সমুপাৱিশ|| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 အပရံ ဒူတာနာံ မဓျေ ကး ကဒါစိဒီၑွရေဏေဒမုက္တး? ယထာ, "တဝါရီန် ပါဒပီဌံ တေ ယာဝန္နဟိ ကရောမျဟံ၊ မမ ဒက္ၐိဏဒိဂ္ဘာဂေ တာဝတ် တွံ သမုပါဝိၑ။ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 aparaM dUtAnAM madhyE kaH kadAcidIzvarENEdamuktaH? yathA, "tavArIn pAdapIThaM tE yAvannahi karOmyahaM| mama dakSiNadigbhAgE tAvat tvaM samupAviza||"

अध्यायं द्रष्टव्यम् प्रतिलिपि




इब्रानियों 1:13
16 अन्तरसन्दर्भाः  

yathā mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tavārīn pādapīṭhaṁ tē yāvannahi karōmyahaṁ| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa| atō yadi dāyūd taṁ prabhuṁ vadati, rtiha sa kathaṁ tasya santānō bhavati?


svayaṁ dāyūd pavitrasyātmana āvēśēnēdaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśv upāviśa|"


kintu mamādhipatitvasya vaśatvē sthātum asammanyamānā yē mama ripavastānānīya mama samakṣaṁ saṁharata|


yataḥ mama prabhumidaṁ vākyamavadat paramēśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣapārśva upāviśa|


kintu stiphānaḥ pavitrēṇātmanā pūrṇō bhūtvā gagaṇaṁ prati sthiradr̥ṣṭiṁ kr̥tvā īśvarasya dakṣiṇē daṇḍāyamānaṁ yīśuñca vilōkya kathitavān;


sa putrastasya prabhāvasya pratibimbastasya tattvasya mūrttiścāsti svīyaśaktivākyēna sarvvaṁ dhattē ca svaprāṇairasmākaṁ pāpamārjjanaṁ kr̥tvā ūrddhvasthānē mahāmahimnō dakṣiṇapārśvē samupaviṣṭavān|


yasya kasyacit nāma jīvanapustakē likhitaṁ nāvidyata sa ēva tasmin vahnihradē nyakṣipyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्