Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:4 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

4 ata ēkaikēna janēna svakīyakarmmaṇaḥ parīkṣā kriyatāṁ tēna paraṁ nālōkya kēvalam ātmālōkanāt tasya ślaghā sambhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

4 अत एकैकेन जनेन स्वकीयकर्म्मणः परीक्षा क्रियतां तेन परं नालोक्य केवलम् आत्मालोकनात् तस्य श्लघा सम्भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 অত একৈকেন জনেন স্ৱকীযকৰ্ম্মণঃ পৰীক্ষা ক্ৰিযতাং তেন পৰং নালোক্য কেৱলম্ আত্মালোকনাৎ তস্য শ্লঘা সম্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 অত একৈকেন জনেন স্ৱকীযকর্ম্মণঃ পরীক্ষা ক্রিযতাং তেন পরং নালোক্য কেৱলম্ আত্মালোকনাৎ তস্য শ্লঘা সম্ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 အတ ဧကဲကေန ဇနေန သွကီယကရ္မ္မဏး ပရီက္ၐာ ကြိယတာံ တေန ပရံ နာလောကျ ကေဝလမ် အာတ္မာလောကနာတ် တသျ ၑ္လဃာ သမ္ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 ata EkaikEna janEna svakIyakarmmaNaH parIkSA kriyatAM tEna paraM nAlOkya kEvalam AtmAlOkanAt tasya zlaghA sambhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:4
17 अन्तरसन्दर्भाः  

tatō'sau phirūśyēkapārśvē tiṣṭhan hē īśvara ahamanyalōkavat lōṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|


tasmāt mānavēnāgra ātmāna parīkṣya paścād ēṣa pūpō bhujyatāṁ kaṁsēnānēna ca pīyatāṁ|


yasya nicayanarūpaṁ karmma sthāsnu bhaviṣyati sa vētanaṁ lapsyatē|


rōpayitr̥sēktārau ca samau tayōrēkaikaśca svaśramayōgyaṁ svavētanaṁ lapsyatē|


aparañca saṁsāramadhyē viśēṣatō yuṣmanmadhyē vayaṁ sāṁsārikyā dhiyā nahi kintvīśvarasyānugrahēṇākuṭilatām īśvarīyasāralyañcācaritavantō'trāsmākaṁ manō yat pramāṇaṁ dadāti tēna vayaṁ ślāghāmahē|


atō yūyaṁ viśvāsayuktā ādhvē na vēti jñātumātmaparīkṣāṁ kurudhvaṁ svānēvānusandhatta| yīśuḥ khrīṣṭō yuṣmanmadhyē vidyatē svānadhi tat kiṁ na pratijānītha? tasmin avidyamānē yūyaṁ niṣpramāṇā bhavatha|


tē tvakchēdagrāhiṇō'pi vyavasthāṁ na pālayanti kintu yuṣmaccharīrāt ślāghālābhārthaṁ yuṣmākaṁ tvakchēdam icchanti|


tēna ca mattō'rthatō yuṣmatsamīpē mama punarupasthitatvāt yūyaṁ khrīṣṭēna yīśunā bahutaram āhlādaṁ lapsyadhvē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्