Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 6:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 itaḥ paraṁ kō'pi māṁ na kliśnātu yasmād ahaṁ svagātrē prabhō ryīśukhrīṣṭasya cihnāni dhārayē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 इतः परं कोऽपि मां न क्लिश्नातु यस्माद् अहं स्वगात्रे प्रभो र्यीशुख्रीष्टस्य चिह्नानि धारये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইতঃ পৰং কোঽপি মাং ন ক্লিশ্নাতু যস্মাদ্ অহং স্ৱগাত্ৰে প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য চিহ্নানি ধাৰযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইতঃ পরং কোঽপি মাং ন ক্লিশ্নাতু যস্মাদ্ অহং স্ৱগাত্রে প্রভো র্যীশুখ্রীষ্টস্য চিহ্নানি ধারযে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣတး ပရံ ကော'ပိ မာံ န က္လိၑ္နာတု ယသ္မာဒ် အဟံ သွဂါတြေ ပြဘော ရျီၑုခြီၐ္ဋသျ စိဟ္နာနိ ဓာရယေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 itaH paraM kO'pi mAM na kliznAtu yasmAd ahaM svagAtrE prabhO ryIzukhrISTasya cihnAni dhArayE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 6:17
14 अन्तरसन्दर्भाः  

viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma|


yataḥ khrīṣṭasya klēśā yadvad bāhulyēnāsmāsu varttantē tadvad vayaṁ khrīṣṭēna bahusāntvanāḍhyā api bhavāmaḥ|


asmākaṁ śarīrē khrīṣṭasya jīvanaṁ yat prakāśēta tadarthaṁ tasmin śarīrē yīśō rmaraṇamapi dhārayāmaḥ|


sō'nyasusaṁvādaḥ susaṁvādō nahi kintu kēcit mānavā yuṣmān cañcalīkurvvanti khrīṣṭīyasusaṁvādasya viparyyayaṁ karttuṁ cēṣṭantē ca|


yatō hētōrahaṁ khrīṣṭaṁ tasya punarutthitē rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mr̥tyōrākr̥tiñca gr̥hītvā


tasya susaṁvādasyaikaḥ paricārakō yō'haṁ paulaḥ sō'ham idānīm ānandēna yuṣmadarthaṁ duḥkhāni sahē khrīṣṭasya klēśabhōgasya yōṁśō'pūrṇastamēva tasya tanōḥ samitēḥ kr̥tē svaśarīrē pūrayāmi ca|


yathā kaścid īśvarasyānugrahāt na patēt, yathā ca tiktatāyā mūlaṁ praruhya bādhājanakaṁ na bhavēt tēna ca bahavō'pavitrā na bhavēyuḥ,


aparaṁ kṣudramahaddhanidaridramuktadāsān sarvvān dakṣiṇakarē bhālē vā kalaṅkaṁ grāhayati|


tasmād yē taṁ kalaṅkamarthataḥ paśō rnāma tasya nāmnaḥ saṁkhyāṅkaṁ vā dhārayanti tān vinā parēṇa kēnāpi krayavikrayē karttuṁ na śakyētē|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्