Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:25 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

25 yadi vayam ātmanā jīvāmastarhyātmikācārō'smābhiḥ karttavyaḥ,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 यदि वयम् आत्मना जीवामस्तर्ह्यात्मिकाचारोऽस्माभिः कर्त्तव्यः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 যদি ৱযম্ আত্মনা জীৱামস্তৰ্হ্যাত্মিকাচাৰোঽস্মাভিঃ কৰ্ত্তৱ্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 যদি ৱযম্ আত্মনা জীৱামস্তর্হ্যাত্মিকাচারোঽস্মাভিঃ কর্ত্তৱ্যঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 ယဒိ ဝယမ် အာတ္မနာ ဇီဝါမသ္တရှျာတ္မိကာစာရော'သ္မာဘိး ကရ္တ္တဝျး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 yadi vayam AtmanA jIvAmastarhyAtmikAcArO'smAbhiH karttavyaH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:25
10 अन्तरसन्दर्भाः  

ātmaiva jīvanadāyakaḥ vapu rniṣphalaṁ yuṣmabhyamahaṁ yāni vacāṁsi kathayāmi tānyātmā jīvanañca|


yadi khrīṣṭō yuṣmān adhitiṣṭhati tarhi pāpam uddiśya śarīraṁ mr̥taṁ kintu puṇyamuddiśyātmā jīvati|


jīvanadāyakasyātmanō vyavasthā khrīṣṭayīśunā pāpamaraṇayō rvyavasthātō māmamōcayat|


tatra likhitamāstē yathā, ādipuruṣa ādam jīvatprāṇī babhūva, kintvantima ādam (khrīṣṭō) jīvanadāyaka ātmā babhūva|


tēna vayaṁ nūtananiyamasyārthatō 'kṣarasaṁsthānasya tannahi kintvātmana ēva sēvanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mr̥tyujanakaṁ kintvātmā jīvanadāyakaḥ|


ahaṁ bravīmi yūyam ātmikācāraṁ kuruta śārīrikābhilāṣaṁ mā pūrayata|


vayamēva chinnatvacō lōkā yatō vayam ātmanēśvaraṁ sēvāmahē khrīṣṭēna yīśunā ślāghāmahē śarīrēṇa ca pragalbhatāṁ na kurvvāmahē|


yatō hētō ryē mr̥tāstēṣāṁ yat mānavōddēśyaḥ śārīrikavicāraḥ kintvīśvarōddēśyam ātmikajīvanaṁ bhavat tadarthaṁ tēṣāmapi sannidhau susamācāraḥ prakāśitō'bhavat|


tasmāt sārddhadinatrayāt param īśvarāt jīvanadāyaka ātmani tau praviṣṭē tau caraṇairudatiṣṭhatāṁ, tēna yāvantastāvapaśyan tē 'tīva trāsayuktā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्