Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:20 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

20 indrajālaṁ śatrutvaṁ vivādō'ntarjvalanaṁ krōdhaḥ kalahō'naikyaṁ

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 इन्द्रजालं शत्रुत्वं विवादोऽन्तर्ज्वलनं क्रोधः कलहोऽनैक्यं

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ইন্দ্ৰজালং শত্ৰুৎৱং ৱিৱাদোঽন্তৰ্জ্ৱলনং ক্ৰোধঃ কলহোঽনৈক্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ইন্দ্রজালং শত্রুৎৱং ৱিৱাদোঽন্তর্জ্ৱলনং ক্রোধঃ কলহোঽনৈক্যং

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ဣန္ဒြဇာလံ ၑတြုတွံ ဝိဝါဒေါ'န္တရ္ဇွလနံ ကြောဓး ကလဟော'နဲကျံ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 indrajAlaM zatrutvaM vivAdO'ntarjvalanaM krOdhaH kalahO'naikyaM

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:20
17 अन्तरसन्दर्भाः  

aparaṁ yē janāḥ satyadharmmam agr̥hītvā viparītadharmmam gr̥hlanti tādr̥śā virōdhijanāḥ kōpaṁ krōdhañca bhōkṣyantē|


yatō hētō ryuṣmanmadhyē yē parīkṣitāstē yat prakāśyantē tadarthaṁ bhēdai rbhavitavyamēva|


buddhimantō yūyaṁ sukhēna nirbbōdhānām ācāraṁ sahadhvē|


ahaṁ yadāgamiṣyāmi, tadā yuṣmān yādr̥śān draṣṭuṁ nēcchāmi tādr̥śān drakṣyāmi, yūyamapi māṁ yādr̥śaṁ draṣṭuṁ nēcchatha tādr̥śaṁ drakṣyatha, yuṣmanmadhyē vivāda īrṣyā krōdhō vipakṣatā parāpavādaḥ karṇējapanaṁ darpaḥ kalahaścaitē bhaviṣyanti;


kintu yūyaṁ yadi parasparaṁ daṁdaśyadhvē 'śāśyadhvē ca tarhi yuṣmākam ēkō'nyēna yanna grasyatē tatra yuṣmābhiḥ sāvadhānai rbhavitavyaṁ|


yō janō bibhitsustam ēkavāraṁ dvirvvā prabōdhya dūrīkuru,


kintu yuṣmadantaḥkaraṇamadhyē yadi tiktērṣyā vivādēcchā ca vidyatē tarhi satyamatasya viruddhaṁ na ślāghadhvaṁ nacānr̥taṁ kathayata|


aparaṁ pūrvvakālē yathā lōkānāṁ madhyē mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhyē'pi mithyāśikṣakā upasthāsyanti, tē svēṣāṁ krētāraṁ prabhum anaṅgīkr̥tya satvaraṁ vināśaṁ svēṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam ānēṣyanti|


yaḥ kaścit svabhrātaraṁ dvēṣṭi saṁ naraghātī kiñcānantajīvanaṁ naraghātinaḥ kasyāpyantarē nāvatiṣṭhatē tad yūyaṁ jānītha|


kintu bhītānām aviśvāsināṁ ghr̥ṇyānāṁ narahantr̥ṇāṁ vēśyāgāmināṁ mōhakānāṁ dēvapūjakānāṁ sarvvēṣām anr̥tavādināñcāṁśō vahnigandhakajvalitahradē bhaviṣyati, ēṣa ēva dvitīyō mr̥tyuḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्