Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 5:13 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

13 hē bhrātaraḥ, yūyaṁ svātantryārtham āhūtā ādhvē kintu tatsvātantryadvārēṇa śārīrikabhāvō yuṣmān na praviśatu| yūyaṁ prēmnā parasparaṁ paricaryyāṁ kurudhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 हे भ्रातरः, यूयं स्वातन्त्र्यार्थम् आहूता आध्वे किन्तु तत्स्वातन्त्र्यद्वारेण शारीरिकभावो युष्मान् न प्रविशतु। यूयं प्रेम्ना परस्परं परिचर्य्यां कुरुध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 হে ভ্ৰাতৰঃ, যূযং স্ৱাতন্ত্ৰ্যাৰ্থম্ আহূতা আধ্ৱে কিন্তু তৎস্ৱাতন্ত্ৰ্যদ্ৱাৰেণ শাৰীৰিকভাৱো যুষ্মান্ ন প্ৰৱিশতু| যূযং প্ৰেম্না পৰস্পৰং পৰিচৰ্য্যাং কুৰুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 হে ভ্রাতরঃ, যূযং স্ৱাতন্ত্র্যার্থম্ আহূতা আধ্ৱে কিন্তু তৎস্ৱাতন্ত্র্যদ্ৱারেণ শারীরিকভাৱো যুষ্মান্ ন প্রৱিশতু| যূযং প্রেম্না পরস্পরং পরিচর্য্যাং কুরুধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ဟေ ဘြာတရး, ယူယံ သွာတန္တြျာရ္ထမ် အာဟူတာ အာဓွေ ကိန္တု တတ္သွာတန္တြျဒွါရေဏ ၑာရီရိကဘာဝေါ ယုၐ္မာန် န ပြဝိၑတု၊ ယူယံ ပြေမ္နာ ပရသ္ပရံ ပရိစရျျာံ ကုရုဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 hE bhrAtaraH, yUyaM svAtantryArtham AhUtA AdhvE kintu tatsvAtantryadvArENa zArIrikabhAvO yuSmAn na pravizatu| yUyaM prEmnA parasparaM paricaryyAM kurudhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 5:13
31 अन्तरसन्दर्भाः  

ātmā tu paramēśasya madīyōpari vidyatē| daridrēṣu susaṁvādaṁ vaktuṁ māṁ sōbhiṣiktavān| bhagnāntaḥ karaṇāllōkān susvasthān karttumēva ca| bandīkr̥tēṣu lōkēṣu muktē rghōṣayituṁ vacaḥ| nētrāṇi dātumandhēbhyastrātuṁ baddhajanānapi|


anēna prakārēṇa grahaṇad dānaṁ bhadramiti yadvākyaṁ prabhu ryīśuḥ kathitavān tat smarttuṁ daridralōkānāmupakārārthaṁ śramaṁ karttuñca yuṣmākam ucitam ētatsarvvaṁ yuṣmānaham upadiṣṭavān|


atō yuṣmākaṁ yā kṣamatā sā durbbalānām unmāthasvarūpā yanna bhavēt tadarthaṁ sāvadhānā bhavata|


sarvvēṣām anāyattō'haṁ yad bhūriśō lōkān pratipadyē tadarthaṁ sarvvēṣāṁ dāsatvamaṅgīkr̥tavān|


aparañca yuṣmāsu bahu prīyamāṇō'pyahaṁ yadi yuṣmattō'lpaṁ prama labhē tathāpi yuṣmākaṁ prāṇarakṣārthaṁ sānandaṁ bahu vyayaṁ sarvvavyayañca kariṣyāmi|


iti hētōḥ prarthayē'haṁ yuṣmābhistasmin dayā kriyatāṁ|


yaḥ prabhuḥ sa ēva sa ātmā yatra ca prabhōrātmā tatraiva muktiḥ|


vayaṁ svān ghōṣayāma iti nahi kintu khrīṣṭaṁ yīśuṁ prabhumēvāsmāṁśca yīśōḥ kr̥tē yuṣmākaṁ paricārakān ghōṣayāmaḥ|


yataśchalēnāgatā asmān dāsān karttum icchavaḥ katipayā bhāktabhrātaraḥ khrīṣṭēna yīśunāsmabhyaṁ dattaṁ svātantryam anusandhātuṁ cārā iva samājaṁ prāviśan|


tanmāṁ vadata| likhitamāstē, ibrāhīmō dvau putrāvāsātē tayōrēkō dāsyāṁ dvitīyaśca patnyāṁ jātaḥ|


khrīṣṭō'smabhyaṁ yat svātantryaṁ dattavān yūyaṁ tatra sthirāstiṣṭhata dāsatvayugēna puna rna nibadhyadhvaṁ|


yasmāt tvaṁ samīpavāsini svavat prēma kuryyā ityēkājñā kr̥tsnāyā vyavasthāyāḥ sārasaṁgrahaḥ|


kiñca prēmānandaḥ śāntiścirasahiṣṇutā hitaiṣitā bhadratvaṁ viśvāsyatā titikṣā


yuṣmākam ēkaikō janaḥ parasya bhāraṁ vahatvanēna prakārēṇa khrīṣṭasya vidhiṁ pālayata|


yūyam īśvarād bhītāḥ santa anyē'parēṣāṁ vaśībhūtā bhavata|


asmākaṁ tātasyēśvarasya sākṣāt prabhau yīśukhrīṣṭē yuṣmākaṁ viśvāsēna yat kāryyaṁ prēmnā yaḥ pariśramaḥ pratyāśayā ca yā titikṣā jāyatē


yūyaṁ svādhīnā ivācarata tathāpi duṣṭatāyā vēṣasvarūpāṁ svādhīnatāṁ dhārayanta iva nahi kintvīśvarasya dāsā iva|


tēbhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yō yēnaiva parājigyē sa jātastasya kiṅkaraḥ|


yasmād ētadrūpadaṇḍaprāptayē pūrvvaṁ likhitāḥ kēcijjanā asmān upasr̥ptavantaḥ, tē 'dhārmmikalōkā asmākam īśvarasyānugrahaṁ dhvajīkr̥tya lampaṭatām ācaranti, advitīyō 'dhipati ryō 'smākaṁ prabhu ryīśukhrīṣṭastaṁ nāṅgīkurvvanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्