Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:30 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

30 kintu śāstrē kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata ēṣa dāsīputraḥ patnīputrēṇa samaṁ nōttarādhikārī bhaviyyatīti|"

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 किन्तु शास्त्रे किं लिखितं? "त्वम् इमां दासीं तस्याः पुत्रञ्चापसारय यत एष दासीपुत्रः पत्नीपुत्रेण समं नोत्तराधिकारी भविय्यतीति।"

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 কিন্তু শাস্ত্ৰে কিং লিখিতং? "ৎৱম্ ইমাং দাসীং তস্যাঃ পুত্ৰঞ্চাপসাৰয যত এষ দাসীপুত্ৰঃ পত্নীপুত্ৰেণ সমং নোত্তৰাধিকাৰী ভৱিয্যতীতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 কিন্তু শাস্ত্রে কিং লিখিতং? "ৎৱম্ ইমাং দাসীং তস্যাঃ পুত্রঞ্চাপসারয যত এষ দাসীপুত্রঃ পত্নীপুত্রেণ সমং নোত্তরাধিকারী ভৱিয্যতীতি| "

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 ကိန္တု ၑာသ္တြေ ကိံ လိခိတံ? "တွမ် ဣမာံ ဒါသီံ တသျား ပုတြဉ္စာပသာရယ ယတ ဧၐ ဒါသီပုတြး ပတ္နီပုတြေဏ သမံ နောတ္တရာဓိကာရီ ဘဝိယျတီတိ၊ "

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 kintu zAstrE kiM likhitaM? "tvam imAM dAsIM tasyAH putranjcApasAraya yata ESa dAsIputraH patnIputrENa samaM nOttarAdhikArI bhaviyyatIti|"

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:30
11 अन्तरसन्दर्भाः  

dāsaśca nirantaraṁ nivēśanē na tiṣṭhati kintu putrō nirantaraṁ tiṣṭhati|


īśvarēṇa pūrvvaṁ yē pradr̥ṣṭāstē svakīyalōkā apasāritā iti nahi| aparam ēliyōpākhyānē śāstrē yallikhitam āstē tad yūyaṁ kiṁ na jānītha?


śāstrē kiṁ likhati? ibrāhīm īśvarē viśvasanāt sa viśvāsastasmai puṇyārthaṁ gaṇitō babhūva|


kintu yīśukhrīṣṭē yō viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilōkēbhyō dīyatē tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|


īśvarō bhinnajātīyān viśvāsēna sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvattō bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|


tanmāṁ vadata| likhitamāstē, ibrāhīmō dvau putrāvāsātē tayōrēkō dāsyāṁ dvitīyaśca patnyāṁ jātaḥ|


ataēva hē bhrātaraḥ, vayaṁ dāsyāḥ santānā na bhūtvā pātnyāḥ santānā bhavāmaḥ|


yūyaṁ kiṁ manyadhvē? śāstrasya vākyaṁ kiṁ phalahīnaṁ bhavēt? asmadantarvāsī ya ātmā sa vā kim īrṣyārthaṁ prēma karōti?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्