Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 hē mama bālakāḥ, yuṣmadanta ryāvat khrīṣṭō mūrtimān na bhavati tāvad yuṣmatkāraṇāt punaḥ prasavavēdanēva mama vēdanā jāyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 हे मम बालकाः, युष्मदन्त र्यावत् ख्रीष्टो मूर्तिमान् न भवति तावद् युष्मत्कारणात् पुनः प्रसववेदनेव मम वेदना जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 হে মম বালকাঃ, যুষ্মদন্ত ৰ্যাৱৎ খ্ৰীষ্টো মূৰ্তিমান্ ন ভৱতি তাৱদ্ যুষ্মৎকাৰণাৎ পুনঃ প্ৰসৱৱেদনেৱ মম ৱেদনা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 হে মম বালকাঃ, যুষ্মদন্ত র্যাৱৎ খ্রীষ্টো মূর্তিমান্ ন ভৱতি তাৱদ্ যুষ্মৎকারণাৎ পুনঃ প্রসৱৱেদনেৱ মম ৱেদনা জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ဟေ မမ ဗာလကား, ယုၐ္မဒန္တ ရျာဝတ် ခြီၐ္ဋော မူရ္တိမာန် န ဘဝတိ တာဝဒ် ယုၐ္မတ္ကာရဏာတ် ပုနး ပြသဝဝေဒနေဝ မမ ဝေဒနာ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 hE mama bAlakAH, yuSmadanta ryAvat khrISTO mUrtimAn na bhavati tAvad yuSmatkAraNAt punaH prasavavEdanEva mama vEdanA jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:19
28 अन्तरसन्दर्भाः  

paścāt sōtyantaṁ yātanayā vyākulō bhūtvā punardr̥ḍhaṁ prārthayāñcakrē, tasmād br̥hacchōṇitabindava iva tasya svēdabindavaḥ pr̥thivyāṁ patitumārēbhirē|


yūyaṁ prabhuyīśukhrīṣṭarūpaṁ paricchadaṁ paridhaddhvaṁ sukhābhilāṣapūraṇāya śārīrikācaraṇaṁ mācarata|


yata īśvarō bahubhrātr̥ṇāṁ madhyē svaputraṁ jyēṣṭhaṁ karttum icchan yān pūrvvaṁ lakṣyīkr̥tavān tān tasya pratimūrtyāḥ sādr̥śyaprāptyarthaṁ nyayuṁkta|


paśyata tr̥tīyavāraṁ yuुṣmatsamīpaṁ gantumudyatō'smi tatrāpyahaṁ yuṣmān bhārākrāntān na kariṣyāmi| yuṣmākaṁ sampattimahaṁ na mr̥gayē kintu yuṣmānēva, yataḥ pitrōḥ kr̥tē santānānāṁ dhanasañcayō'nupayuktaḥ kintu santānānāṁ kr̥tē pitrō rdhanasañcaya upayuktaḥ|


sa paricaryyākarmmasādhanāya khrīṣṭasya śarīrasya niṣṭhāyai ca pavitralōkānāṁ siddhatāyāstādr̥śam upāyaṁ niścitavān|


dhārmmikatvēna ca sr̥ṣṭaḥ sa ēva paridhātavyaśca|


aparam ahaṁ khrīṣṭayīśōḥ snēhavat snēhēna yuṣmān kīdr̥śaṁ kāṅkṣāmi tadadhīśvarō mama sākṣī vidyatē|


yuṣmākaṁ viśvāsārthakāya balidānāya sēvanāya ca yadyapyahaṁ nivēditavyō bhavēyaṁ tathāpi tēnānandāmi sarvvēṣāṁ yuṣmākam ānandasyāṁśī bhavāmi ca|


khrīṣṭasya yīśō ryādr̥śaḥ svabhāvō yuṣmākam api tādr̥śō bhavatu|


yatō bhinnajātīyānāṁ madhyē tat nigūḍhavākyaṁ kīdr̥ggauravanidhisambalitaṁ tat pavitralōkān jñāpayitum īśvarō'bhyalaṣat| yuṣmanmadhyavarttī khrīṣṭa ēva sa nidhi rgairavāśābhūmiśca|


yuṣmākaṁ lāyadikēyāsthabhrātr̥ṇāñca kr̥tē yāvantō bhrātaraśca mama śārīrikamukhaṁ na dr̥ṣṭavantastēṣāṁ kr̥tē mama kiyān yatnō bhavati tad yuṣmān jñāpayitum icchāmi|


svasraṣṭuḥ pratimūrtyā tattvajñānāya nūtanīkr̥taṁ navīnapuruṣaṁ parihitavantaśca|


khrīṣṭasya dāsō yō yuṣmaddēśīya ipaphrāḥ sa yuṣmān namaskāraṁ jñāpayati yūyañcēśvarasya sarvvasmin manō'bhilāṣē yat siddhāḥ pūrṇāśca bhavēta tadarthaṁ sa nityaṁ prārthanayā yuṣmākaṁ kr̥tē yatatē|


yathā kācinmātā svakīyaśiśūn pālayati tathā vayamapi yuṣmān kāṅkṣamāṇā


asmākaṁ tāta īśvarō'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|


mama trāturīśvarasyājñayā ca tasya ghōṣaṇaṁ mayi samarpitam abhūt| asmākaṁ tāta īśvaraḥ paritrātā prabhu ryīśukhrīṣṭaśca tubhyam anugrahaṁ dayāṁ śāntiñca vitaratu|


ataḥ śr̥ṅkhalabaddhō'haṁ yamajanayaṁ taṁ madīyatanayam ōnīṣimam adhi tvāṁ vinayē|


ahaṁ tat pariśōtsyāmi, ētat paulō'haṁ svahastēna likhāmi, yatastvaṁ svaprāṇān api mahyaṁ dhārayasi tad vaktuṁ nēcchāmi|


sa ca dēhavāsakālē bahukrandanēnāśrupātēna ca mr̥tyuta uddharaṇē samarthasya pituḥ samīpē punaḥ punarvinatiṁ prarthanāñca kr̥tvā tatphalarūpiṇīṁ śaṅkātō rakṣāṁ prāpya ca


tasya sr̥ṣṭavastūnāṁ madhyē vayaṁ yat prathamaphalasvarūpā bhavāmastadarthaṁ sa svēcchātaḥ satyamatasya vākyēnāsmān janayāmāsa|


hē priyabālakāḥ, yuṣmābhi ryat pāpaṁ na kriyēta tadarthaṁ yuṣmān pratyētāni mayā likhyantē| yadi tu kēnāpi pāpaṁ kriyatē tarhi pituḥ samīpē 'smākaṁ ēkaḥ sahāyō 'rthatō dhārmmikō yīśuḥ khrīṣṭō vidyatē|


hē śiśavaḥ, yūyaṁ tasya nāmnā pāpakṣamāṁ prāptavantastasmād ahaṁ yuṣmān prati likhāmi|


hē priyabālakāḥ, yūyaṁ dēvamūrttibhyaḥ svān rakṣata| āmēn|


mama santānāḥ satyamatamācarantītivārttātō mama ya ānandō jāyatē tatō mahattarō nāsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्