Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 4:17 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

17 tē yuṣmatkr̥tē sparddhantē kintu sā sparddhā kutsitā yatō yūyaṁ tānadhi yat sparddhadhvaṁ tadarthaṁ tē yuṣmān pr̥thak karttum icchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 ते युष्मत्कृते स्पर्द्धन्ते किन्तु सा स्पर्द्धा कुत्सिता यतो यूयं तानधि यत् स्पर्द्धध्वं तदर्थं ते युष्मान् पृथक् कर्त्तुम् इच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তে যুষ্মৎকৃতে স্পৰ্দ্ধন্তে কিন্তু সা স্পৰ্দ্ধা কুৎসিতা যতো যূযং তানধি যৎ স্পৰ্দ্ধধ্ৱং তদৰ্থং তে যুষ্মান্ পৃথক্ কৰ্ত্তুম্ ইচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তে যুষ্মৎকৃতে স্পর্দ্ধন্তে কিন্তু সা স্পর্দ্ধা কুৎসিতা যতো যূযং তানধি যৎ স্পর্দ্ধধ্ৱং তদর্থং তে যুষ্মান্ পৃথক্ কর্ত্তুম্ ইচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တေ ယုၐ္မတ္ကၖတေ သ္ပရ္ဒ္ဓန္တေ ကိန္တု သာ သ္ပရ္ဒ္ဓါ ကုတ္သိတာ ယတော ယူယံ တာနဓိ ယတ် သ္ပရ္ဒ္ဓဓွံ တဒရ္ထံ တေ ယုၐ္မာန် ပၖထက် ကရ္တ္တုမ် ဣစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 tE yuSmatkRtE sparddhantE kintu sA sparddhA kutsitA yatO yUyaM tAnadhi yat sparddhadhvaM tadarthaM tE yuSmAn pRthak karttum icchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 4:17
14 अन्तरसन्दर्भाः  

kañcana prāpya svatō dviguṇanarakabhājanaṁ taṁ kurutha|


yata īśvarē tēṣāṁ cēṣṭā vidyata ityatrāhaṁ sākṣyasmi; kintu tēṣāṁ sā cēṣṭā sajñānā nahi,


yatastādr̥śā lōkā asmākaṁ prabhō ryīśukhrīṣṭasya dāsā iti nahi kintu svōdarasyaiva dāsāḥ; aparaṁ praṇayavacanai rmadhuravākyaiśca saralalōkānāṁ manāṁsi mōhayanti|


aparamahaṁ yuṣmākaṁ samīpaṁ na gamiṣyāmīti buddhvā yuṣmākaṁ kiyantō lōkā garvvanti|


idānīmēva yūyaṁ kiṁ tr̥ptā labdhadhanā vā? asmāsvavidyamānēṣu yūyaṁ kiṁ rājatvapadaṁ prāptāḥ? yuṣmākaṁ rājatvaṁ mayābhilaṣitaṁ yatastēna yuṣmābhiḥ saha vayamapi rājyāṁśinō bhaviṣyāmaḥ|


kintu sarpēṇa svakhalatayā yadvad havā vañcayāñcakē tadvat khrīṣṭaṁ prati satītvād yuṣmākaṁ bhraṁśaḥ sambhaviṣyatīti bibhēmi|


sāmpratamahaṁ satyavāditvāt kiṁ yuṣmākaṁ ripu rjātō'smi?


kēvalaṁ yuṣmatsamīpē mamōpasthitisamayē tannahi, kintu sarvvadaiva bhadramadhi sparddhanaṁ bhadraṁ|


yatō'parē sarvvē yīśōḥ khrīṣṭasya viṣayān na cintayanta ātmaviṣayān cintayanti|


yē ca janā bhrāntyācārigaṇāt kr̥cchrēṇōddhr̥tāstān imē 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mōhayanti|


aparañca tē lōbhāt kāpaṭyavākyai ryuṣmattō lābhaṁ kariṣyantē kintu tēṣāṁ purātanadaṇḍājñā na vilambatē tēṣāṁ vināśaśca na nidrāti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्