Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:9 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

9 atō yē viśvāsāśritāstē viśvāsinēbrāhīmā sārddham āśiṣaṁ labhantē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो ये विश्वासाश्रितास्ते विश्वासिनेब्राहीमा सार्द्धम् आशिषं लभन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো যে ৱিশ্ৱাসাশ্ৰিতাস্তে ৱিশ্ৱাসিনেব্ৰাহীমা সাৰ্দ্ধম্ আশিষং লভন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো যে ৱিশ্ৱাসাশ্রিতাস্তে ৱিশ্ৱাসিনেব্রাহীমা সার্দ্ধম্ আশিষং লভন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော ယေ ဝိၑွာသာၑြိတာသ္တေ ဝိၑွာသိနေဗြာဟီမာ သာရ္ဒ္ဓမ် အာၑိၐံ လဘန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO yE vizvAsAzritAstE vizvAsinEbrAhImA sArddham AziSaM labhantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:9
8 अन्तरसन्दर्भाः  

aparañca sa yat sarvvēṣām atvakchēdināṁ viśvāsinām ādipuruṣō bhavēt, tē ca puṇyavattvēna gaṇyēran;


ataēva sā pratijñā yad anugrahasya phalaṁ bhavēt tadarthaṁ viśvāsamūlikā yatastathātvē tadvaṁśasamudāyaṁ prati arthatō yē vyavasthayā tadvaṁśasambhavāḥ kēvalaṁ tān prati nahi kintu ya ibrāhīmīyaviśvāsēna tatsambhavāstānapi prati sā pratijñā sthāsnurbhavati|


yatō'smākaṁ pāpanāśārthaṁ samarpitō'smākaṁ puṇyaprāptyarthañcōtthāpitō'bhavat yō'smākaṁ prabhu ryīśustasyōtthāpayitarīśvarē


tasmād khrīṣṭēna yīśunēvrāhīma āśī rbhinnajātīyalōkēṣu varttatē tēna vayaṁ pratijñātam ātmānaṁ viśvāsēna labdhuṁ śaknumaḥ|


kiñca yūyaṁ yadi khrīṣṭasya bhavatha tarhi sutarām ibrāhīmaḥ santānāḥ pratijñayā sampadadhikāriṇaścādhvē|


hē bhrātr̥gaṇa, imhāk iva vayaṁ pratijñayā jātāḥ santānāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्