Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:8 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

8 īśvarō bhinnajātīyān viśvāsēna sapuṇyīkariṣyatīti pūrvvaṁ jñātvā śāstradātā pūrvvam ibrāhīmaṁ susaṁvādaṁ śrāvayana jagāda, tvattō bhinnajātīyāḥ sarvva āśiṣaṁ prāpsyantīti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 ईश्वरो भिन्नजातीयान् विश्वासेन सपुण्यीकरिष्यतीति पूर्व्वं ज्ञात्वा शास्त्रदाता पूर्व्वम् इब्राहीमं सुसंवादं श्रावयन जगाद, त्वत्तो भिन्नजातीयाः सर्व्व आशिषं प्राप्स्यन्तीति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ঈশ্ৱৰো ভিন্নজাতীযান্ ৱিশ্ৱাসেন সপুণ্যীকৰিষ্যতীতি পূৰ্ৱ্ৱং জ্ঞাৎৱা শাস্ত্ৰদাতা পূৰ্ৱ্ৱম্ ইব্ৰাহীমং সুসংৱাদং শ্ৰাৱযন জগাদ, ৎৱত্তো ভিন্নজাতীযাঃ সৰ্ৱ্ৱ আশিষং প্ৰাপ্স্যন্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ঈশ্ৱরো ভিন্নজাতীযান্ ৱিশ্ৱাসেন সপুণ্যীকরিষ্যতীতি পূর্ৱ্ৱং জ্ঞাৎৱা শাস্ত্রদাতা পূর্ৱ্ৱম্ ইব্রাহীমং সুসংৱাদং শ্রাৱযন জগাদ, ৎৱত্তো ভিন্নজাতীযাঃ সর্ৱ্ৱ আশিষং প্রাপ্স্যন্তীতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ဤၑွရော ဘိန္နဇာတီယာန် ဝိၑွာသေန သပုဏျီကရိၐျတီတိ ပူရွွံ ဇ္ဉာတွာ ၑာသ္တြဒါတာ ပူရွွမ် ဣဗြာဟီမံ သုသံဝါဒံ ၑြာဝယန ဇဂါဒ, တွတ္တော ဘိန္နဇာတီယား သရွွ အာၑိၐံ ပြာပ္သျန္တီတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 IzvarO bhinnajAtIyAn vizvAsEna sapuNyIkariSyatIti pUrvvaM jnjAtvA zAstradAtA pUrvvam ibrAhImaM susaMvAdaM zrAvayana jagAda, tvattO bhinnajAtIyAH sarvva AziSaM prApsyantIti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:8
25 अन्तरसन्दर्भाः  

tadvad anyaśāstrēpi likhyatē, yathā, "dr̥ṣṭipātaṁ kariṣyanti tē'vidhan yantu tamprati|"


yaḥ kaścinmayi viśvasiti dharmmagranthasya vacanānusārēṇa tasyābhyantaratō'mr̥tatōyasya srōtāṁsi nirgamiṣyanti|


sōbhiṣikttō dāyūdō vaṁśē dāyūdō janmasthānē baitlēhami pattanē janiṣyatē dharmmagranthē kimitthaṁ likhitaṁ nāsti?


tava śatrūnahaṁ yāvat pādapīṭhaṁ karōmi na| tāvat kālaṁ madīyē tvaṁ dakṣavārśva upāviśa|


phirauṇi śāstrē likhati, ahaṁ tvaddvārā matparākramaṁ darśayituṁ sarvvapr̥thivyāṁ nijanāma prakāśayituñca tvāṁ sthāpitavān|


tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradēśīyā lōkā api puṇyārtham ayatamānā viśvāsēna puṇyam alabhanta;


parantvibrāhīmē tasya santānāya ca pratijñāḥ prati śuśruvirē tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyētyēkavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa ēva|


kintu yīśukhrīṣṭē yō viśvāsastatsambandhiyāḥ pratijñāyāḥ phalaṁ yad viśvāsilōkēbhyō dīyatē tadarthaṁ śāstradātā sarvvān pāpādhīnān gaṇayati|


kintu śāstrē kiṁ likhitaṁ? "tvam imāṁ dāsīṁ tasyāḥ putrañcāpasāraya yata ēṣa dāsīputraḥ patnīputrēṇa samaṁ nōttarādhikārī bhaviyyatīti|"


yatō 'smākaṁ samīpē yadvat tadvat tēṣāṁ samīpē'pi susaṁvādaḥ pracāritō 'bhavat kintu taiḥ śrutaṁ vākyaṁ tān prati niṣphalam abhavat, yatastē śrōtārō viśvāsēna sārddhaṁ tannāmiśrayan|


anantaraṁ saptadūtēna tūryyāṁ vāditāyāṁ svarga uccaiḥ svarairvāgiyaṁ kīrttitā, rājatvaṁ jagatō yadyad rājyaṁ tadadhunābhavat| asmatprabhōstadīyābhiṣiktasya tārakasya ca| tēna cānantakālīyaṁ rājatvaṁ prakariṣyatē||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्