Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:26 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

26 khrīṣṭē yīśau viśvasanāt sarvvē yūyam īśvarasya santānā jātāḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ख्रीष्टे यीशौ विश्वसनात् सर्व्वे यूयम् ईश्वरस्य सन्ताना जाताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 খ্ৰীষ্টে যীশৌ ৱিশ্ৱসনাৎ সৰ্ৱ্ৱে যূযম্ ঈশ্ৱৰস্য সন্তানা জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 খ্রীষ্টে যীশৌ ৱিশ্ৱসনাৎ সর্ৱ্ৱে যূযম্ ঈশ্ৱরস্য সন্তানা জাতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ခြီၐ္ဋေ ယီၑော် ဝိၑွသနာတ် သရွွေ ယူယမ် ဤၑွရသျ သန္တာနာ ဇာတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 khrISTE yIzau vizvasanAt sarvvE yUyam Izvarasya santAnA jAtAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:26
27 अन्तरसन्दर्भाः  

tadvārā yathā sarvvē viśvasanti tadarthaṁ sa tajjyōtiṣi pramāṇaṁ dātuṁ sākṣisvarūpō bhūtvāgamat,


tadā yīśuravadat māṁ mā dhara, idānīṁ pituḥ samīpē ūrddhvagamanaṁ na karōmi kintu yō mama yuṣmākañca pitā mama yuṣmākañcēśvarastasya nikaṭa ūrddhvagamanaṁ karttum udyatōsmi, imāṁ kathāṁ tvaṁ gatvā mama bhrātr̥gaṇaṁ jñāpaya|


yē janāḥ khrīṣṭaṁ yīśum āśritya śārīrikaṁ nācaranta ātmikamācaranti tē'dhunā daṇḍārhā na bhavanti|


yataḥ prāṇigaṇa īśvarasya santānānāṁ vibhavaprāptim ākāṅkṣan nitāntam apēkṣatē|


īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paulastimathirbhrātā ca dvāvētau karinthanagarasthāyai īśvarīyasamitaya ākhāyādēśasthēbhyaḥ sarvvēbhyaḥ pavitralōkēbhyaśca patraṁ likhataḥ|


yuṣmākaṁ pitā bhaviṣyāmi ca, yūyañca mama kanyāputrā bhaviṣyathēti sarvvaśaktimatā paramēśvarēṇōktaṁ|


atō yuṣmanmadhyē yihūdiyūnāninō rdāsasvatantrayō ryōṣāpuruṣayōśca kō'pi viśēṣō nāsti; sarvvē yūyaṁ khrīṣṭē yīśāvēka ēva|


tadānīṁ mama parīkṣakaṁ śārīraklēśaṁ dr̥ṣṭvā yūyaṁ mām avajñāya r̥tīyitavantastannahi kintvīśvarasya dūtamiva sākṣāt khrīṣṭa yīśumiva vā māṁ gr̥hītavantaḥ|


yē tu khrīṣṭasya lōkāstē ripubhirabhilāṣaiśca sahitaṁ śārīrikabhāvaṁ kruśē nihatavantaḥ|


khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu prēmnā saphalō viśvāsa ēva guṇayuktaḥ|


īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsinō lōkān prati patraṁ likhati|


yīśunā khrīṣṭēna svasya nimittaṁ putratvapadē'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|


atō yūyaṁ priyabālakā ivēśvarasyānukāriṇō bhavata,


paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśōḥ sarvvān pavitralōkān samitēradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|


aparam ahaṁ khrīṣṭayīśōḥ snēhavat snēhēna yuṣmān kīdr̥śaṁ kāṅkṣāmi tadadhīśvarō mama sākṣī vidyatē|


īśvarasya niṣkalaṅkāśca santānāiva vakrabhāvānāṁ kuṭilācāriṇāñca lōkānāṁ madhyē tiṣṭhata,


vayaṁ sadā yuṣmadarthaṁ prārthanāṁ kurvvantaḥ svargē nihitāyā yuṣmākaṁ bhāvisampadaḥ kāraṇāt svakīyaprabhō ryīśukhrīṣṭasya tātam īśvaraṁ dhanyaṁ vadāmaḥ|


atō yūyaṁ prabhuṁ yīśukhrīṣṭaṁ yādr̥g gr̥hītavantastādr̥k tam anucarata|


khrīṣṭasya yīśō rbandidāsaḥ paulastīthiyanāmā bhrātā ca priyaṁ sahakāriṇaṁ philīmōnaṁ


idānīṁ yīśukhrīṣṭasya bandidāsaścaivambhūtō yaḥ paulaḥ sō'haṁ tvāṁ vinētuṁ varaṁ manyē|


yō jayati sa sarvvēṣām adhikārī bhaviṣyati, ahañca tasyēśvarō bhaviṣyāmi sa ca mama putrō bhaviṣyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्