Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:19 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

19 tarhi vyavasthā kimbhūtā? pratijñā yasmai pratiśrutā tasya santānasyāgamanaṁ yāvad vyabhicāranivāraṇārthaṁ vyavasthāpi dattā, sā ca dūtairājñāpitā madhyasthasya karē samarpitā ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 तर्हि व्यवस्था किम्भूता? प्रतिज्ञा यस्मै प्रतिश्रुता तस्य सन्तानस्यागमनं यावद् व्यभिचारनिवारणार्थं व्यवस्थापि दत्ता, सा च दूतैराज्ञापिता मध्यस्थस्य करे समर्पिता च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তৰ্হি ৱ্যৱস্থা কিম্ভূতা? প্ৰতিজ্ঞা যস্মৈ প্ৰতিশ্ৰুতা তস্য সন্তানস্যাগমনং যাৱদ্ ৱ্যভিচাৰনিৱাৰণাৰ্থং ৱ্যৱস্থাপি দত্তা, সা চ দূতৈৰাজ্ঞাপিতা মধ্যস্থস্য কৰে সমৰ্পিতা চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তর্হি ৱ্যৱস্থা কিম্ভূতা? প্রতিজ্ঞা যস্মৈ প্রতিশ্রুতা তস্য সন্তানস্যাগমনং যাৱদ্ ৱ্যভিচারনিৱারণার্থং ৱ্যৱস্থাপি দত্তা, সা চ দূতৈরাজ্ঞাপিতা মধ্যস্থস্য করে সমর্পিতা চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တရှိ ဝျဝသ္ထာ ကိမ္ဘူတာ? ပြတိဇ္ဉာ ယသ္မဲ ပြတိၑြုတာ တသျ သန္တာနသျာဂမနံ ယာဝဒ် ဝျဘိစာရနိဝါရဏာရ္ထံ ဝျဝသ္ထာပိ ဒတ္တာ, သာ စ ဒူတဲရာဇ္ဉာပိတာ မဓျသ္ထသျ ကရေ သမရ္ပိတာ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tarhi vyavasthA kimbhUtA? pratijnjA yasmai pratizrutA tasya santAnasyAgamanaM yAvad vyabhicAranivAraNArthaM vyavasthApi dattA, sA ca dUtairAjnjApitA madhyasthasya karE samarpitA ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:19
31 अन्तरसन्दर्भाः  

tata ibrāhīm jagāda, tē yadi mūsābhaviṣyadvādināñca vacanāni na manyantē tarhi mr̥talōkānāṁ kasmiṁścid utthitēpi tē tasya mantraṇāṁ na maṁsyantē|


mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|


tēṣāṁ sannidhim āgatya yadyahaṁ nākathayiṣyaṁ tarhi tēṣāṁ pāpaṁ nābhaviṣyat kintvadhunā tēṣāṁ pāpamācchādayitum upāyō nāsti|


mahāprāntarasthamaṇḍalīmadhyē'pi sa ēva sīnayaparvvatōpari tēna sārddhaṁ saṁlāpinō dūtasya cāsmatpitr̥gaṇasya madhyasthaḥ san asmabhyaṁ dātavyani jīvanadāyakāni vākyāni lēbhē|


yūyaṁ svargīyadūtagaṇēna vyavasthāṁ prāpyāpi tāṁ nācaratha|


vyavasthāśrōtāra īśvarasya samīpē niṣpāpā bhaviṣyantīti nahi kintu vyavasthācāriṇa ēva sapuṇyā bhaviṣyanti|


adhikantu vyavasthā kōpaṁ janayati yatō 'vidyamānāyāṁ vyavasthāyām ājñālaṅghanaṁ na sambhavati|


parantvibrāhīmē tasya santānāya ca pratijñāḥ prati śuśruvirē tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyētyēkavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa ēva|


yatō hētō dūtaiḥ kathitaṁ vākyaṁ yadyamōgham abhavad yadi ca tallaṅghanakāriṇē tasyāgrāhakāya ca sarvvasmai samucitaṁ daṇḍam adīyata,


vayaṁ tu yasya bhāvirājyasya kathāṁ kathayāmaḥ, tat tēn divyadūtānām adhīnīkr̥tamiti nahi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्