Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:15 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

15 hē bhrātr̥gaṇa mānuṣāṇāṁ rītyanusārēṇāhaṁ kathayāmi kēnacit mānavēna yō niyamō niracāyi tasya vikr̥ti rvr̥ddhi rvā kēnāpi na kriyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 हे भ्रातृगण मानुषाणां रीत्यनुसारेणाहं कथयामि केनचित् मानवेन यो नियमो निरचायि तस्य विकृति र्वृद्धि र्वा केनापि न क्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 হে ভ্ৰাতৃগণ মানুষাণাং ৰীত্যনুসাৰেণাহং কথযামি কেনচিৎ মানৱেন যো নিযমো নিৰচাযি তস্য ৱিকৃতি ৰ্ৱৃদ্ধি ৰ্ৱা কেনাপি ন ক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 হে ভ্রাতৃগণ মানুষাণাং রীত্যনুসারেণাহং কথযামি কেনচিৎ মানৱেন যো নিযমো নিরচাযি তস্য ৱিকৃতি র্ৱৃদ্ধি র্ৱা কেনাপি ন ক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ဟေ ဘြာတၖဂဏ မာနုၐာဏာံ ရီတျနုသာရေဏာဟံ ကထယာမိ ကေနစိတ် မာနဝေန ယော နိယမော နိရစာယိ တသျ ဝိကၖတိ ရွၖဒ္ဓိ ရွာ ကေနာပိ န ကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 hE bhrAtRgaNa mAnuSANAM rItyanusArENAhaM kathayAmi kEnacit mAnavEna yO niyamO niracAyi tasya vikRti rvRddhi rvA kEnApi na kriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:15
10 अन्तरसन्दर्भाः  

tasmin samayē tatra sthānē sākalyēna viṁśatyadhikaśataṁ śiṣyā āsan| tataḥ pitarastēṣāṁ madhyē tiṣṭhan uktavān


hē bhrātr̥gaṇa bhinnadēśīyalōkānāṁ madhyē yadvat tadvad yuṣmākaṁ madhyēpi yathā phalaṁ bhuñjē tadabhiprāyēṇa muhurmuhu ryuṣmākaṁ samīpaṁ gantum udyatō'haṁ kintu yāvad adya tasmin gamanē mama vighnō jāta iti yūyaṁ yad ajñātāstiṣṭhatha tadaham ucitaṁ na budhyē|


asmākam anyāyēna yadīśvarasya nyāyaḥ prakāśatē tarhi kiṁ vadiṣyāmaḥ? ahaṁ mānuṣāṇāṁ kathāmiva kathāṁ kathayāmi, īśvaraḥ samucitaṁ daṇḍaṁ dattvā kim anyāyī bhaviṣyati?


yuṣmākaṁ śārīrikyā durbbalatāyā hētō rmānavavad aham ētad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmēdhyayō rbhr̥tyatvē nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhr̥tyatvē nijāṅgāni samarpayata|


iphiṣanagarē vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kr̥taṁ tarhi tēna mama kō lābhaḥ? mr̥tānām utthiti ryadi na bhavēt tarhi, kurmmō bhōjanapānē'dya śvastu mr̥tyu rbhaviṣyati|


hē bhrātaraḥ asmākaṁ prabhō ryīśukhrīṣṭasya prasādō yuṣmākam ātmani sthēyāt| tathāstu|


īśvarō yadā ibrāhīmē pratyajānāt tadā śrēṣṭhasya kasyāpyaparasya nāmnā śapathaṁ karttuṁ nāśaknōt, atō hētōḥ svanāmnā śapathaṁ kr̥tvā tēnōktaṁ yathā,


atha mānavāḥ śrēṣṭhasya kasyacit nāmnā śapantē, śapathaśca pramāṇārthaṁ tēṣāṁ sarvvavivādāntakō bhavati|


yatō hatēna balinā niyamaḥ sthirībhavati kintu niyamasādhakō bali ryāvat jīvati tāvat niyamō nirarthakastiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्