Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 3:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tasmād khrīṣṭēna yīśunēvrāhīma āśī rbhinnajātīyalōkēṣu varttatē tēna vayaṁ pratijñātam ātmānaṁ viśvāsēna labdhuṁ śaknumaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तस्माद् ख्रीष्टेन यीशुनेव्राहीम आशी र्भिन्नजातीयलोकेषु वर्त्तते तेन वयं प्रतिज्ञातम् आत्मानं विश्वासेन लब्धुं शक्नुमः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তস্মাদ্ খ্ৰীষ্টেন যীশুনেৱ্ৰাহীম আশী ৰ্ভিন্নজাতীযলোকেষু ৱৰ্ত্ততে তেন ৱযং প্ৰতিজ্ঞাতম্ আত্মানং ৱিশ্ৱাসেন লব্ধুং শক্নুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তস্মাদ্ খ্রীষ্টেন যীশুনেৱ্রাহীম আশী র্ভিন্নজাতীযলোকেষু ৱর্ত্ততে তেন ৱযং প্রতিজ্ঞাতম্ আত্মানং ৱিশ্ৱাসেন লব্ধুং শক্নুমঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တသ္မာဒ် ခြီၐ္ဋေန ယီၑုနေဝြာဟီမ အာၑီ ရ္ဘိန္နဇာတီယလောကေၐု ဝရ္တ္တတေ တေန ဝယံ ပြတိဇ္ဉာတမ် အာတ္မာနံ ဝိၑွာသေန လဗ္ဓုံ ၑက္နုမး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tasmAd khrISTEna yIzunEvrAhIma AzI rbhinnajAtIyalOkESu varttatE tEna vayaM pratijnjAtam AtmAnaM vizvAsEna labdhuM zaknumaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 3:14
48 अन्तरसन्दर्भाः  

tasmādēva yūyamabhadrā api yadi svasvabālakēbhya uttamāni dravyāṇi dātuṁ jānītha tarhyasmākaṁ svargasthaḥ pitā nijayācakēbhyaḥ kiṁ pavitram ātmānaṁ na dāsyati?


aparañca paśyata pitrā yat pratijñātaṁ tat prēṣayiṣyāmi, ataēva yāvatkālaṁ yūyaṁ svargīyāṁ śaktiṁ na prāpsyatha tāvatkālaṁ yirūśālamnagarē tiṣṭhata|


yē tasmin viśvasanti ta ātmānaṁ prāpsyantītyarthē sa idaṁ vākyaṁ vyāhr̥tavān ētatkālaṁ yāvad yīśu rvibhavaṁ na prāptastasmāt pavitra ātmā nādīyata|


sa īśvarasya dakṣiṇakarēṇōnnatiṁ prāpya pavitra ātmina pitā yamaṅgīkāraṁ kr̥tavān tasya phalaṁ prāpya yat paśyatha śr̥ṇutha ca tadavarṣat|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknōti, yēna trāṇaṁ prāpyēta bhūmaṇḍalasyalōkānāṁ madhyē tādr̥śaṁ kimapi nāma nāsti|


ētasmin vayamapi sākṣiṇa āsmahē, tat kēvalaṁ nahi, īśvara ājñāgrāhibhyō yaṁ pavitram ātmanaṁ dattavān sōpi sākṣyasti|


yatō hētō ryihūdibhinnajātīyadāsasvatantrā vayaṁ sarvvē majjanēnaikēnātmanaikadēhīkr̥tāḥ sarvvē caikātmabhuktā abhavāma|


sa cāsmān mudrāṅkitān akārṣīt satyāṅkārasya paṇakharūpam ātmānaṁ asmākam antaḥkaraṇēṣu nirakṣipacca|


parantvibrāhīmē tasya santānāya ca pratijñāḥ prati śuśruvirē tatra santānaśabdaṁ bahuvacanāntam abhūtvā tava santānāyētyēkavacanāntaṁ babhūva sa ca santānaḥ khrīṣṭa ēva|


ahaṁ yuṣmattaḥ kathāmēkāṁ jijñāsē yūyam ātmānaṁ kēnālabhadhvaṁ? vyavasthāpālanēna kiṁ vā viśvāsavākyasya śravaṇēna?


yūyaṁ santānā abhavata tatkāraṇād īśvaraḥ svaputrasyātmānāṁ yuṣmākam antaḥkaraṇāni prahitavān sa cātmā pitaḥ pitarityāhvānaṁ kārayati|


yatastasmād ubhayapakṣīyā vayam ēkēnātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ|


yūyamapi tatra saṁgrathyamānā ātmanēśvarasya vāsasthānaṁ bhavatha|


tasyātmanā yuṣmākam āntarikapuruṣasya śaktē rvr̥ddhiḥ kriyatāṁ|


aparañca yūyaṁ muktidinaparyyantam īśvarasya yēna pavitrēṇātmanā mudrayāṅkitā abhavata taṁ śōkānvitaṁ mā kuruta|


yūyam ātmanā satyamatasyājñāgrahaṇadvārā niṣkapaṭāya bhrātr̥prēmnē pāvitamanasō bhūtvā nirmmalāntaḥkaraṇaiḥ parasparaṁ gāḍhaṁ prēma kuruta|


aniṣṭasya pariśōdhēnāniṣṭaṁ nindāyā vā pariśōdhēna nindāṁ na kurvvanta āśiṣaṁ datta yatō yūyam āśiradhikāriṇō bhavitumāhūtā iti jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्