Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 ahamīśvarasyānugrahaṁ nāvajānāmi yasmād vyavasthayā yadi puṇyaṁ bhavati tarhi khrīṣṭō nirarthakamamriyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अहमीश्वरस्यानुग्रहं नावजानामि यस्माद् व्यवस्थया यदि पुण्यं भवति तर्हि ख्रीष्टो निरर्थकमम्रियत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অহমীশ্ৱৰস্যানুগ্ৰহং নাৱজানামি যস্মাদ্ ৱ্যৱস্থযা যদি পুণ্যং ভৱতি তৰ্হি খ্ৰীষ্টো নিৰৰ্থকমম্ৰিযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অহমীশ্ৱরস্যানুগ্রহং নাৱজানামি যস্মাদ্ ৱ্যৱস্থযা যদি পুণ্যং ভৱতি তর্হি খ্রীষ্টো নিরর্থকমম্রিযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အဟမီၑွရသျာနုဂြဟံ နာဝဇာနာမိ ယသ္မာဒ် ဝျဝသ္ထယာ ယဒိ ပုဏျံ ဘဝတိ တရှိ ခြီၐ္ဋော နိရရ္ထကမမြိယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ahamIzvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrISTO nirarthakamamriyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:21
16 अन्तरसन्दर्भाः  

anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpēṇa īśvarājñāṁ lōpayatha|


yatasta īśvaradattaṁ puṇyam avijñāya svakr̥tapuṇyaṁ sthāpayitum cēṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|


ataēva tad yadyanugrahēṇa bhavati tarhi kriyayā na bhavati nō cēd anugrahō'nanugraha ēva, yadi vā kriyayā bhavati tarhyanugrahēṇa na bhavati nō cēt kriyā kriyaiva na bhavati|


yadi vayaṁ viśvasāmastarhyasmākamapi saēva viśvāsaḥ puṇyamiva gaṇayiṣyatē|


ityatra vayaṁ kiṁ brūmaḥ? īśvarō yadyasmākaṁ sapakṣō bhavati tarhi kō vipakṣō'smākaṁ?


khrīṣṭaśca yadyanutthāpitaḥ syāt tarhyasmākaṁ ghōṣaṇaṁ vitathaṁ yuṣmākaṁ viśvāsō'pi vitathaḥ|


khrīṣṭasya yadyanutthāpitaḥ syāt tarhi yuṣmākaṁ viśvāsō vitathaḥ, yūyam adyāpi svapāpēṣu magnāstiṣṭhatha|


yuṣmākaṁ viśvāsō yadi vitathō na bhavēt tarhi susaṁvādayuktāni mama vākyāni smaratāṁ yuṣmākaṁ tēna susaṁvādēna paritrāṇaṁ jāyatē|


kintu vyavasthāpālanēna manuṣyaḥ sapuṇyō na bhavati kēvalaṁ yīśau khrīṣṭē yō viśvāsastēnaiva sapuṇyō bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kēvalaṁ khrīṣṭē viśvāsēna puṇyaprāptayē khrīṣṭē yīśau vyaśvasiva yatō vyavasthāpālanēna kō'pi mānavaḥ puṇyaṁ prāptuṁ na śaknōti|


mayā yad bhagnaṁ tad yadi mayā punarnirmmīyatē tarhi mayaivātmadōṣaḥ prakāśyatē|


tarhi vyavasthā kim īśvarasya pratijñānāṁ viruddhā? tanna bhavatu| yasmād yadi sā vyavasthā jīvanadānēsamarthābhaviṣyat tarhi vyavasthayaiva puṇyalābhō'bhaviṣyat|


aparaṁ yasya sambandhē lōkā vyavasthāṁ labdhavantastēna lēvīyayājakavargēṇa yadi siddhiḥ samabhaviṣyat tarhi hārōṇasya śrēṇyā madhyād yājakaṁ na nirūpyēśvarēṇa malkīṣēdakaḥ śrēṇyā madhyād aparasyaikasya yājakasyōtthāpanaṁ kuta āvaśyakam abhaviṣyat?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्