Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 kintu vyavasthāpālanēna manuṣyaḥ sapuṇyō na bhavati kēvalaṁ yīśau khrīṣṭē yō viśvāsastēnaiva sapuṇyō bhavatīti buddhvāvāmapi vyavasthāpālanaṁ vinā kēvalaṁ khrīṣṭē viśvāsēna puṇyaprāptayē khrīṣṭē yīśau vyaśvasiva yatō vyavasthāpālanēna kō'pi mānavaḥ puṇyaṁ prāptuṁ na śaknōti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु व्यवस्थापालनेन मनुष्यः सपुण्यो न भवति केवलं यीशौ ख्रीष्टे यो विश्वासस्तेनैव सपुण्यो भवतीति बुद्ध्वावामपि व्यवस्थापालनं विना केवलं ख्रीष्टे विश्वासेन पुण्यप्राप्तये ख्रीष्टे यीशौ व्यश्वसिव यतो व्यवस्थापालनेन कोऽपि मानवः पुण्यं प्राप्तुं न शक्नोति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু ৱ্যৱস্থাপালনেন মনুষ্যঃ সপুণ্যো ন ভৱতি কেৱলং যীশৌ খ্ৰীষ্টে যো ৱিশ্ৱাসস্তেনৈৱ সপুণ্যো ভৱতীতি বুদ্ধ্ৱাৱামপি ৱ্যৱস্থাপালনং ৱিনা কেৱলং খ্ৰীষ্টে ৱিশ্ৱাসেন পুণ্যপ্ৰাপ্তযে খ্ৰীষ্টে যীশৌ ৱ্যশ্ৱসিৱ যতো ৱ্যৱস্থাপালনেন কোঽপি মানৱঃ পুণ্যং প্ৰাপ্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু ৱ্যৱস্থাপালনেন মনুষ্যঃ সপুণ্যো ন ভৱতি কেৱলং যীশৌ খ্রীষ্টে যো ৱিশ্ৱাসস্তেনৈৱ সপুণ্যো ভৱতীতি বুদ্ধ্ৱাৱামপি ৱ্যৱস্থাপালনং ৱিনা কেৱলং খ্রীষ্টে ৱিশ্ৱাসেন পুণ্যপ্রাপ্তযে খ্রীষ্টে যীশৌ ৱ্যশ্ৱসিৱ যতো ৱ্যৱস্থাপালনেন কোঽপি মানৱঃ পুণ্যং প্রাপ্তুং ন শক্নোতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု ဝျဝသ္ထာပါလနေန မနုၐျး သပုဏျော န ဘဝတိ ကေဝလံ ယီၑော် ခြီၐ္ဋေ ယော ဝိၑွာသသ္တေနဲဝ သပုဏျော ဘဝတီတိ ဗုဒ္ဓွာဝါမပိ ဝျဝသ္ထာပါလနံ ဝိနာ ကေဝလံ ခြီၐ္ဋေ ဝိၑွာသေန ပုဏျပြာပ္တယေ ခြီၐ္ဋေ ယီၑော် ဝျၑွသိဝ ယတော ဝျဝသ္ထာပါလနေန ကော'ပိ မာနဝး ပုဏျံ ပြာပ္တုံ န ၑက္နောတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu vyavasthApAlanEna manuSyaH sapuNyO na bhavati kEvalaM yIzau khrISTE yO vizvAsastEnaiva sapuNyO bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kEvalaM khrISTE vizvAsEna puNyaprAptayE khrISTE yIzau vyazvasiva yatO vyavasthApAlanEna kO'pi mAnavaH puNyaM prAptuM na zaknOti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:16
41 अन्तरसन्दर्भाः  

kintu yīśurīśvarasyābhiṣiktaḥ suta ēvēti yathā yūyaṁ viśvasitha viśvasya ca tasya nāmnā paramāyuḥ prāpnutha tadartham ētāni sarvvāṇyalikhyanta|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknōti, yēna trāṇaṁ prāpyēta bhūmaṇḍalasyalōkānāṁ madhyē tādr̥śaṁ kimapi nāma nāsti|


yataḥ pratyayasya samaparimāṇam īśvaradattaṁ puṇyaṁ tatsusaṁvādē prakāśatē| tadadhi dharmmapustakēpi likhitamidaṁ "puṇyavān janō viśvāsēna jīviṣyati"|


yasmād ēka īśvarō viśvāsāt tvakchēdinō viśvāsēnātvakchēdinaśca sapuṇyīkariṣyati|


sa yadi nijakriyābhyaḥ sapuṇyō bhavēt tarhi tasyātmaślāghāṁ karttuṁ panthā bhavēditi satyaṁ, kintvīśvarasya samīpē nahi|


yatō'smākaṁ pāpanāśārthaṁ samarpitō'smākaṁ puṇyaprāptyarthañcōtthāpitō'bhavat yō'smākaṁ prabhu ryīśustasyōtthāpayitarīśvarē


yasmācchārīrasya durbbalatvād vyavasthayā yat karmmāsādhyam īśvarō nijaputraṁ pāpiśarīrarūpaṁ pāpanāśakabalirūpañca prēṣya tasya śarīrē pāpasya daṇḍaṁ kurvvan tatkarmma sādhitavān|


tarhi vayaṁ kiṁ vakṣyāmaḥ? itaradēśīyā lōkā api puṇyārtham ayatamānā viśvāsēna puṇyam alabhanta;


yūyañcaivaṁvidhā lōkā āsta kintu prabhō ryīśō rnāmnāsmadīśvarasyātmanā ca yūyaṁ prakṣālitāḥ pāvitāḥ sapuṇyīkr̥tāśca|


asmākaṁ putratvaprāptyarthañcēśvaraḥ striyā jātaṁ vyavasthāyā adhinībhūtañca svaputraṁ prēṣitavān|


yuṣmākaṁ yāvantō lōkā vyavasthayā sapuṇyībhavituṁ cēṣṭantē tē sarvvē khrīṣṭād bhraṣṭā anugrahāt patitāśca|


yatō hētōrahaṁ yat khrīṣṭaṁ labhēya vyavasthātō jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭē viśvasanāt labhyaṁ yat puṇyam īśvarēṇa viśvāsaṁ dr̥ṣṭvā dīyatē tadēva dhārayan yat khrīṣṭē vidyēya tadarthaṁ tasyānurōdhāt sarvvēṣāṁ kṣatiṁ svīkr̥tya tāni sarvvāṇyavakarāniva manyē|


piturīśvarasya pūrvvanirṇayād ātmanaḥ pāvanēna yīśukhrīṣṭasyājñāgrahaṇāya śōṇitaprōkṣaṇāya cābhirucitāstān prati yīśukhrīṣṭasya prēritaḥ pitaraḥ patraṁ likhati| yuṣmān prati bāhulyēna śāntiranugrahaśca bhūyāstāṁ|


vayaṁ yat pāpēbhyō nivr̥tya dharmmārthaṁ jīvāmastadarthaṁ sa svaśarīrēṇāsmākaṁ pāpāni kruśa ūḍhavān tasya prahārai ryūyaṁ svasthā abhavata|


yasmād īśvarasya sannidhim asmān ānētum adhārmmikāṇāṁ vinimayēna dhārmmikaḥ khrīṣṭō 'pyēkakr̥tvaḥ pāpānāṁ daṇḍaṁ bhuktavān, sa ca śarīrasambandhē māritaḥ kintvātmanaḥ sambandhē puna rjīvitō 'bhavat|


yē janā asmābhiḥ sārddham astadīśvarē trātari yīśukhrīṣṭē ca puṇyasambalitaviśvāsadhanasya samānāṁśitvaṁ prāptāstān prati yīśukhrīṣṭasya dāsaḥ prēritaśca śimōn pitaraḥ patraṁ likhati|


kintu sa yathā jyōtiṣi varttatē tathā vayamapi yadi jyōtiṣi carāmastarhi parasparaṁ sahabhāginō bhavāmastasya putrasya yīśukhrīṣṭasya rudhirañcāsmān sarvvasmāt pāpāt śuddhayati|


tatō mayōktaṁ hē mahēccha bhavānēva tat jānāti| tēna kathitaṁ, imē mahāklēśamadhyād āgatya mēेṣaśāvakasya rudhirēṇa svīyaparicchadān prakṣālitavantaḥ śuklīkr̥tavantaśca|


tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadēśīyānāṁ sarvvabhāṣāvādināñca mahālōkāraṇyaṁ mayā dr̥ṣṭaṁ, tān gaṇayituṁ kēnāpi na śakyaṁ, tē ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavr̥ntāni vahantaḥ siṁhāsanasya mēṣaśāvakasya cāntikē tiṣṭhanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्