Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 2:14 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

14 tatastē prakr̥tasusaṁvādarūpē saralapathē na carantīti dr̥ṣṭvāhaṁ sarvvēṣāṁ sākṣāt pitaram uktavān tvaṁ yihūdī san yadi yihūdimataṁ vihāya bhinnajātīya ivācarasi tarhi yihūdimatācaraṇāya bhinnajātīyān kutaḥ pravarttayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 ततस्ते प्रकृतसुसंवादरूपे सरलपथे न चरन्तीति दृष्ट्वाहं सर्व्वेषां साक्षात् पितरम् उक्तवान् त्वं यिहूदी सन् यदि यिहूदिमतं विहाय भिन्नजातीय इवाचरसि तर्हि यिहूदिमताचरणाय भिन्नजातीयान् कुतः प्रवर्त्तयसि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 ততস্তে প্ৰকৃতসুসংৱাদৰূপে সৰলপথে ন চৰন্তীতি দৃষ্ট্ৱাহং সৰ্ৱ্ৱেষাং সাক্ষাৎ পিতৰম্ উক্তৱান্ ৎৱং যিহূদী সন্ যদি যিহূদিমতং ৱিহায ভিন্নজাতীয ইৱাচৰসি তৰ্হি যিহূদিমতাচৰণায ভিন্নজাতীযান্ কুতঃ প্ৰৱৰ্ত্তযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 ততস্তে প্রকৃতসুসংৱাদরূপে সরলপথে ন চরন্তীতি দৃষ্ট্ৱাহং সর্ৱ্ৱেষাং সাক্ষাৎ পিতরম্ উক্তৱান্ ৎৱং যিহূদী সন্ যদি যিহূদিমতং ৱিহায ভিন্নজাতীয ইৱাচরসি তর্হি যিহূদিমতাচরণায ভিন্নজাতীযান্ কুতঃ প্রৱর্ত্তযসি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တတသ္တေ ပြကၖတသုသံဝါဒရူပေ သရလပထေ န စရန္တီတိ ဒၖၐ္ဋွာဟံ သရွွေၐာံ သာက္ၐာတ် ပိတရမ် ဥက္တဝါန် တွံ ယိဟူဒီ သန် ယဒိ ယိဟူဒိမတံ ဝိဟာယ ဘိန္နဇာတီယ ဣဝါစရသိ တရှိ ယိဟူဒိမတာစရဏာယ ဘိန္နဇာတီယာန် ကုတး ပြဝရ္တ္တယသိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tatastE prakRtasusaMvAdarUpE saralapathE na carantIti dRSTvAhaM sarvvESAM sAkSAt pitaram uktavAn tvaM yihUdI san yadi yihUdimataM vihAya bhinnajAtIya ivAcarasi tarhi yihUdimatAcaraNAya bhinnajAtIyAn kutaH pravarttayasi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 2:14
30 अन्तरसन्दर्भाः  

anyajātīyalōkaiḥ mahālapanaṁ vā tēṣāṁ gr̥hamadhyē pravēśanaṁ yihūdīyānāṁ niṣiddham astīti yūyam avagacchatha; kintu kamapi mānuṣam avyavahāryyam aśuciṁ vā jñātuṁ mama nōcitam iti paramēśvarō māṁ jñāpitavān|


yihūdādēśāt kiyantō janā āgatya bhrātr̥gaṇamitthaṁ śikṣitavantō mūsāvyavasthayā yadi yuṣmākaṁ tvakchēdō na bhavati tarhi yūyaṁ paritrāṇaṁ prāptuṁ na śakṣyatha|


viśēṣatō'smākam ājñām aprāpyāpi kiyantō janā asmākaṁ madhyād gatvā tvakchēdō mūsāvyavasthā ca pālayitavyāviti yuṣmān śikṣayitvā yuṣmākaṁ manasāmasthairyyaṁ kr̥tvā yuṣmān sasandēhān akurvvan ētāṁ kathāṁ vayam aśr̥nma|


kintu viśvāsinaḥ kiyantaḥ phirūśimatagrāhiṇō lōkā utthāya kathāmētāṁ kathitavantō bhinnadēśīyānāṁ tvakchēdaṁ karttuṁ mūsāvyavasthāṁ pālayituñca samādēṣṭavyam|


kimapi vastu svabhāvatō nāśuci bhavatītyahaṁ jānē tathā prabhunā yīśukhrīṣṭēnāpi niścitaṁ jānē, kintu yō janō yad dravyam apavitraṁ jānītē tasya kr̥tē tad apavitram āstē|


tataḥ paraṁ varṣatrayē vyatītē'haṁ pitaraṁ sambhāṣituṁ yirūśālamaṁ gatvā pañcadaśadināni tēna sārddham atiṣṭhaṁ|


khrīṣṭasyānugrahēṇa yō yuṣmān āhūtavān tasmānnivr̥tya yūyam atitūrṇam anyaṁ susaṁvādam anvavarttata tatrāhaṁ vismayaṁ manyē|


tatō mama sahacarastītō yadyapi yūnānīya āsīt tathāpi tasya tvakchēdō'pyāvaśyakō na babhūva|


ataḥ prakr̥tē susaṁvādē yuṣmākam adhikārō yat tiṣṭhēt tadarthaṁ vayaṁ daṇḍaikamapi yāvad ājñāgrahaṇēna tēṣāṁ vaśyā nābhavāma|


kintu chinnatvacāṁ madhyē susaṁvādapracāraṇasya bhāraḥ pitari yathā samarpitastathaivācchinnatvacāṁ madhyē susaṁvādapracāraṇasya bhārō mayi samarpita iti tai rbubudhē|


atō mahyaṁ dattam anugrahaṁ pratijñāya stambhā iva gaṇitā yē yākūb kaiphā yōhan caitē sahāyatāsūcakaṁ dakṣiṇahastagrahaṁṇa vidhāya māṁ barṇabbāñca jagaduḥ, yuvāṁ bhinnajātīyānāṁ sannidhiṁ gacchataṁ vayaṁ chinnatvacā sannidhiṁ gacchāmaḥ,


yē śārīrikaviṣayē sudr̥śyā bhavitumicchanti tē yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāginō na bhavanti kēvalaṁ tadarthaṁ tvakchēdē yuṣmān pravarttayanti|


yūyaṁ tasyā bhāvisampadō vārttāṁ yayā susaṁvādarūpiṇyā satyavāṇyā jñāpitāḥ


aparaṁ yē pāpamācaranti tān sarvvēṣāṁ samakṣaṁ bhartsayasva tēnāparēṣāmapi bhīti rjaniṣyatē|


yathā ca durbbalasya sandhisthānaṁ na bhajyēta svasthaṁ tiṣṭhēt tathā svacaraṇārthaṁ saralaṁ mārgaṁ nirmmāta|


kēvalaṁ khādyapēyēṣu vividhamajjanēṣu ca śārīrikarītibhi ryuktāni naivēdyāni balidānāni ca bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्