Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:21 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

21 tataḥ param ahaṁ suriyāṁ kilikiyāñca dēśau gatavān|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ततः परम् अहं सुरियां किलिकियाञ्च देशौ गतवान्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ততঃ পৰম্ অহং সুৰিযাং কিলিকিযাঞ্চ দেশৌ গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ততঃ পরম্ অহং সুরিযাং কিলিকিযাঞ্চ দেশৌ গতৱান্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 တတး ပရမ် အဟံ သုရိယာံ ကိလိကိယာဉ္စ ဒေၑော် ဂတဝါန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 tataH param ahaM suriyAM kilikiyAnjca dEzau gatavAn|

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:21
12 अन्तरसन्दर्भाः  

tēna kr̥tsnasuriyādēśasya madhyaṁ tasya yaśō vyāpnōt, aparaṁ bhūtagrastā apasmārargīṇaḥ pakṣādhātiprabhr̥tayaśca yāvantō manujā nānāvidhavyādhibhiḥ kliṣṭā āsan, tēṣu sarvvēṣu tasya samīpam ānītēṣu sa tān svasthān cakāra|


aparañca barṇabbāḥ, śimōn yaṁ nigraṁ vadanti, kurīnīyalūkiyō hērōdā rājñā saha kr̥tavidyāाbhyāsō minahēm, śaulaścaitē yē kiyantō janā bhaviṣyadvādina upadēṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,


tasmin patrē likhitamiṁda, āntiyakhiyā-suriyā-kilikiyādēśasthabhinnadēśīyabhrātr̥gaṇāya prēritagaṇasya lōkaprācīnagaṇasya bhrātr̥gaṇasya ca namaskāraḥ|


suriyākilikiyādēśābhyāṁ maṇḍalīḥ sthirīkurvvan agacchat|


paulastatra punarbahudināni nyavasat, tatō bhrātr̥gaṇād visarjanaṁ prāpya kiñcanavratanimittaṁ kiṁkriyānagarē śirō muṇḍayitvā priskillākkilābhyāṁ sahitō jalapathēna suriyādēśaṁ gatavān|


kuprōpadvīpaṁ dr̥ṣṭvā taṁ savyadiśi sthāpayitvā suriyādēśaṁ gatvā pōtasthadravyāṇyavarōhayituṁ sōranagarē lāgitavantaḥ|


tadā paulō'kathayat ahaṁ kilikiyādēśasya tārṣanagarīyō yihūdīyō, nāhaṁ sāmānyanagarīyō mānavaḥ; ataēva vinayē'haṁ lākānāṁ samakṣaṁ kathāṁ kathayituṁ māmanujānīṣva|


paścāt sō'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādēśasya tārṣanagaraṁ mama janmabhūmiḥ,ētannagarīyasya gamilīyēlanāmnō'dhyāpakasya śiṣyō bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusārēṇa sampūrṇarūpēṇa śikṣitō'bhavam idānīntanā yūyaṁ yādr̥śā bhavatha tādr̥śō'hamapīśvarasēvāyām udyōgī jātaḥ|


tadādhipatistatpatraṁ paṭhitvā pr̥ṣṭhavān ēṣa kimpradēśīyō janaḥ? sa kilikiyāpradēśīya ēkō jana iti jñātvā kathitavān,


tēna libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādēśīyāḥ kiyantō janāścōtthāya stiphānēna sārddhaṁ vyavadanta|


kintu bhrātr̥gaṇastajjñātvā taṁ kaisariyānagaraṁ nītvā tārṣanagaraṁ prēṣitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्