Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




गलातियों 1:16 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

16 sa yadā mayi svaputraṁ prakāśituṁ bhinnadēśīyānāṁ samīpē bhayā taṁ ghōṣayituñcābhyalaṣat tadāhaṁ kravyaśōṇitābhyāṁ saha na mantrayitvā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स यदा मयि स्वपुत्रं प्रकाशितुं भिन्नदेशीयानां समीपे भया तं घोषयितुञ्चाभ्यलषत् तदाहं क्रव्यशोणिताभ्यां सह न मन्त्रयित्वा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স যদা মযি স্ৱপুত্ৰং প্ৰকাশিতুং ভিন্নদেশীযানাং সমীপে ভযা তং ঘোষযিতুঞ্চাভ্যলষৎ তদাহং ক্ৰৱ্যশোণিতাভ্যাং সহ ন মন্ত্ৰযিৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স যদা মযি স্ৱপুত্রং প্রকাশিতুং ভিন্নদেশীযানাং সমীপে ভযা তং ঘোষযিতুঞ্চাভ্যলষৎ তদাহং ক্রৱ্যশোণিতাভ্যাং সহ ন মন্ত্রযিৎৱা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သ ယဒါ မယိ သွပုတြံ ပြကာၑိတုံ ဘိန္နဒေၑီယာနာံ သမီပေ ဘယာ တံ ဃောၐယိတုဉ္စာဘျလၐတ် တဒါဟံ ကြဝျၑောဏိတာဘျာံ သဟ န မန္တြယိတွာ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 sa yadA mayi svaputraM prakAzituM bhinnadEzIyAnAM samIpE bhayA taM ghOSayitunjcAbhyalaSat tadAhaM kravyazONitAbhyAM saha na mantrayitvA

अध्यायं द्रष्टव्यम् प्रतिलिपि




गलातियों 1:16
30 अन्तरसन्दर्भाः  

tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|


parīkṣāyāṁ na patituṁ jāgr̥ta prārthayadhvañca; ātmā samudyatōsti, kintu vapu rdurbbalaṁ|


tataḥ sō'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadēśīyānāṁ samīpaṁ prēṣayiṣyē|


tataḥ paraṁ pratidinaṁ mandirē gr̥hē gr̥hē cāviśrāmam upadiśya yīśukhrīṣṭasya susaṁvādaṁ pracāritavantaḥ|


kintu prabhurakathayat, yāhi bhinnadēśīyalōkānāṁ bhūpatīnām isrāyēllōkānāñca nikaṭē mama nāma pracārayituṁ sa janō mama manōnītapātramāstē|


sarvvabhajanabhavanāni gatvā yīśurīśvarasya putra imāṁ kathāṁ prācārayat|


aparaṁ yēṣāṁ madhyē yīśunā khrīṣṭēna yūyamapyāhūtāstē 'nyadēśīyalōkāstasya nāmni viśvasya nidēśagrāhiṇō yathā bhavanti


atō hē anyadēśinō yuṣmān sambōdhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyōgaṁ janayan tēṣāṁ madhyē kiyatāṁ lōkānāṁ yathā paritrāṇaṁ sādhayāmi


hē bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājyē raktamāṁsayōradhikārō bhavituṁ na śaknōti, akṣayatvē ca kṣayasyādhikārō na bhaviṣyati|


ya īśvarō madhyētimiraṁ prabhāṁ dīpanāyādiśat sa yīśukhrīṣṭasyāsya īśvarīyatējasō jñānaprabhāyā udayārtham asmākam antaḥkaraṇēṣu dīpitavān|


atō hētōritaḥ paraṁ kō'pyasmābhi rjātitō na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭō jātitō'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyatē|


anantaraṁ caturdaśasu vatsarēṣu gatēṣvahaṁ barṇabbā saha yirūśālamanagaraṁ punaragacchaṁ, tadānōṁ tītamapi svasaṅginam akaravaṁ|


atō hētō rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ sō'haṁ paulō bravīmi|


yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē|


aparaṁ bhinnajātīyalōkānāṁ paritrāṇārthaṁ tēṣāṁ madhyē susaṁvādaghōṣaṇād asmān pratiṣēdhanti cētthaṁ svīyapāpānāṁ parimāṇam uttarōttaraṁ pūrayanti, kintu tēṣām antakārī krōdhastān upakramatē|


tadghōṣayitā dūtō viśvāsē satyadharmmē ca bhinnajātīyānām upadēśakaścāhaṁ nyayūjyē, ētadahaṁ khrīṣṭasya nāmnā yathātathyaṁ vadāmi nānr̥taṁ kathayāmi|


tasya ghōṣayitā dūtaścānyajātīyānāṁ śikṣakaścāhaṁ niyuktō'smi|


tēṣām apatyānāṁ rudhirapalalaviśiṣṭatvāt sō'pi tadvat tadviśiṣṭō'bhūt tasyābhiprāyō'yaṁ yat sa mr̥tyubalādhikāriṇaṁ śayatānaṁ mr̥tyunā balahīnaṁ kuryyāt


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्