Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:12 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

12 yataḥ kēvalaṁ raktamāṁsābhyām iti nahi kintu kartr̥tvaparākramayuktaistimirarājyasyēhalōkasyādhipatibhiḥ svargōdbhavai rduṣṭātmabhirēva sārddham asmābhi ryuddhaṁ kriyatē|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 यतः केवलं रक्तमांसाभ्याम् इति नहि किन्तु कर्तृत्वपराक्रमयुक्तैस्तिमिरराज्यस्येहलोकस्याधिपतिभिः स्वर्गोद्भवै र्दुष्टात्मभिरेव सार्द्धम् अस्माभि र्युद्धं क्रियते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 যতঃ কেৱলং ৰক্তমাংসাভ্যাম্ ইতি নহি কিন্তু কৰ্তৃৎৱপৰাক্ৰমযুক্তৈস্তিমিৰৰাজ্যস্যেহলোকস্যাধিপতিভিঃ স্ৱৰ্গোদ্ভৱৈ ৰ্দুষ্টাত্মভিৰেৱ সাৰ্দ্ধম্ অস্মাভি ৰ্যুদ্ধং ক্ৰিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 যতঃ কেৱলং রক্তমাংসাভ্যাম্ ইতি নহি কিন্তু কর্তৃৎৱপরাক্রমযুক্তৈস্তিমিররাজ্যস্যেহলোকস্যাধিপতিভিঃ স্ৱর্গোদ্ভৱৈ র্দুষ্টাত্মভিরেৱ সার্দ্ধম্ অস্মাভি র্যুদ্ধং ক্রিযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 ယတး ကေဝလံ ရက္တမာံသာဘျာမ် ဣတိ နဟိ ကိန္တု ကရ္တၖတွပရာကြမယုက္တဲသ္တိမိရရာဇျသျေဟလောကသျာဓိပတိဘိး သွရ္ဂောဒ္ဘဝဲ ရ္ဒုၐ္ဋာတ္မဘိရေဝ သာရ္ဒ္ဓမ် အသ္မာဘိ ရျုဒ္ဓံ ကြိယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 yataH kEvalaM raktamAMsAbhyAm iti nahi kintu kartRtvaparAkramayuktaistimirarAjyasyEhalOkasyAdhipatibhiH svargOdbhavai rduSTAtmabhirEva sArddham asmAbhi ryuddhaM kriyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:12
25 अन्तरसन्दर्भाः  

tatō yīśuḥ kathitavān, hē yūnasaḥ putra śimōn tvaṁ dhanyaḥ; yataḥ kōpi anujastvayyētajjñānaṁ nōdapādayat, kintu mama svargasyaḥ pitōdapādayat|


tataḥ sa lōkān uvāca, saṁkīrṇadvārēṇa pravēṣṭuṁ yataghvaṁ, yatōhaṁ yuṣmān vadāmi, bahavaḥ pravēṣṭuṁ cēṣṭiṣyantē kintu na śakṣyanti|


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandirē'tiṣṭhaṁ tadā māṁ dharttaṁ na pravr̥ttāḥ, kintvidānīṁ yuṣmākaṁ samayōndhakārasya cādhipatyamasti|


adhunā jagatōsya vicāra: sampatsyatē, adhunāsya jagata: patī rājyāt cyōṣyati|


itaḥ paraṁ yuṣmābhiḥ saha mama bahava ālāpā na bhaviṣyanti yataḥ kāraṇād ētasya jagataḥ patirāgacchati kintu mayā saha tasya kōpi sambandhō nāsti|


ētajjagatō'dhipati rdaṇḍājñāṁ prāpnōti tasmād daṇḍē prabōdhaṁ janayiṣyati|


yathā tē mayi viśvasya pavitrīkr̥tānāṁ madhyē bhāgaṁ prāpnuvanti tadabhiprāyēṇa tēṣāṁ jñānacakṣūṁṣi prasannāni karttuṁ tathāndhakārād dīptiṁ prati śaitānādhikārācca īśvaraṁ prati matīḥ parāvarttayituṁ tēṣāṁ samīpaṁ tvāṁ prēṣyāmi|


yatō'smākaṁ prabhunā yīśukhrīṣṭēnēśvarasya yat prēma tasmād asmākaṁ vicchēdaṁ janayituṁ mr̥tyu rjīvanaṁ vā divyadūtā vā balavantō mukhyadūtā vā varttamānō vā bhaviṣyan kālō vā uccapadaṁ vā nīcapadaṁ vāparaṁ kimapi sr̥ṣṭavastu


hē bhrātaraḥ, yuṣmān prati vyāharāmi, īśvarasya rājyē raktamāṁsayōradhikārō bhavituṁ na śaknōti, akṣayatvē ca kṣayasyādhikārō na bhaviṣyati|


taccāścaryyaṁ nahi; yataḥ svayaṁ śayatānapi tējasvidūtasya vēśaṁ dhārayati,


yata īśvarasya pratimūrtti ryaḥ khrīṣṭastasya tējasaḥ susaṁvādasya prabhā yat tān na dīpayēt tadartham iha lōkasya dēvō'viśvāsināṁ jñānanayanam andhīkr̥tavān ētasyōdāharaṇaṁ tē bhavanti|


sa yadā mayi svaputraṁ prakāśituṁ bhinnadēśīyānāṁ samīpē bhayā taṁ ghōṣayituñcābhyalaṣat tadāhaṁ kravyaśōṇitābhyāṁ saha na mantrayitvā


adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān,


asmākaṁ prabhō ryīśōḥ khrīṣṭasya tāta īśvarō dhanyō bhavatu; yataḥ sa khrīṣṭēnāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|


arthataḥ sāmpratam ājñālaṅghivaṁśēṣu karmmakāriṇam ātmānam anvavrajata|


yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svargē prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭē prakāśyatē tadarthaṁ sa yīśunā khrīṣṭēna sarvvāṇi sr̥ṣṭavān|


yataḥ sō'smān timirasya karttr̥tvād uddhr̥tya svakīyasya priyaputrasya rājyē sthāpitavān|


kiñca tēna rājatvakarttr̥tvapadāni nistējāṁsi kr̥tvā parājitān ripūniva pragalbhatayā sarvvēṣāṁ dr̥ṣṭigōcarē hrēpitavān|


aparaṁ yō mallai ryudhyati sa yadi niyamānusārēṇa na yuddhyati tarhi kirīṭaṁ na lapsyatē|


atō hētōrētāvatsākṣimēghai rvēṣṭitāḥ santō vayamapi sarvvabhāram āśubādhakaṁ pāpañca nikṣipyāsmākaṁ gamanāya nirūpitē mārgē dhairyyēṇa dhāvāma|


yūyaṁ pāpēna saha yudhyantō'dyāpi śōṇitavyayaparyyantaṁ pratirōdhaṁ nākuruta|


yataḥ sa svargaṁ gatvēśvarasya dakṣiṇē vidyatē svargīyadūtāḥ śāsakā balāni ca tasya vaśībhūtā abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्