Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 6:10 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

10 adhikantu hē bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavantō bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 অধিকন্তু হে ভ্ৰাতৰঃ, যূযং প্ৰভুনা তস্য ৱিক্ৰমযুক্তশক্ত্যা চ বলৱন্তো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 অধিকন্তু হে ভ্রাতরঃ, যূযং প্রভুনা তস্য ৱিক্রমযুক্তশক্ত্যা চ বলৱন্তো ভৱত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 အဓိကန္တု ဟေ ဘြာတရး, ယူယံ ပြဘုနာ တသျ ဝိကြမယုက္တၑက္တျာ စ ဗလဝန္တော ဘဝတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 adhikantu hE bhrAtaraH, yUyaM prabhunA tasya vikramayuktazaktyA ca balavantO bhavata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 6:10
30 अन्तरसन्दर्भाः  

yūyaṁ jāgr̥ta viśvāsē susthirā bhavata pauruṣaṁ prakāśayata balavantō bhavata|


hē bhrātaraḥ, śēṣē vadāmi yūyam ānandata siddhā bhavata parasparaṁ prabōdhayata, ēkamanasō bhavata praṇayabhāvam ācarata| prēmaśāntyōrākara īśvarō yuṣmākaṁ sahāyō bhūyāt|


tadīyamahāparākramasya mahatvaṁ kīdr̥g anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|


tasyātmanā yuṣmākam āntarikapuruṣasya śaktē rvr̥ddhiḥ kriyatāṁ|


hē bhrātaraḥ, śēṣē vadāmi yūyaṁ prabhāvānandata| punaḥ punarēkasya vacō lēkhanaṁ mama klēśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|


mama śaktidāyakēna khrīṣṭēna sarvvamēva mayā śakyaṁ bhavati|


hē bhrātaraḥ, śēṣē vadāmi yadyat satyam ādaraṇīyaṁ nyāyyaṁ sādhu priyaṁ sukhyātam anyēṇa yēna kēnacit prakārēṇa vā guṇayuktaṁ praśaṁsanīyaṁ vā bhavati tatraiva manāṁsi nidhadhvaṁ|


yathā cēśvarasya mahimayuktayā śaktyā sānandēna pūrṇāṁ sahiṣṇutāṁ titikṣāñcācarituṁ śakṣyatha tādr̥śēna pūrṇabalēna yad balavantō bhavēta,


hē mama putra, khrīṣṭayīśutō yō'nugrahastasya balēna tvaṁ balavān bhava|


kintu prabhu rmama sahāyō 'bhavat yathā ca mayā ghōṣaṇā sādhyēta bhinnajātīyāśca sarvvē susaṁvādaṁ śr̥ṇuyustathā mahyaṁ śaktim adadāt tatō 'haṁ siṁhasya mukhād uddhr̥taḥ|


viśēṣatō yūyaṁ sarvva ēkamanasaḥ paraduḥkhai rduḥkhitā bhrātr̥pramiṇaḥ kr̥pāvantaḥ prītibhāvāśca bhavata|


yō vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakarōti sa īśvaradattasāmarthyādivōpakarōtu| sarvvaviṣayē yīśukhrīṣṭēnēśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmēna|


kṣaṇikaduḥkhabhōgāt param asmabhyaṁ khrīṣṭēna yīśunā svakīyānantagauravadānārthaṁ yō'smān āhūtavān sa sarvvānugrāhīśvaraḥ svayaṁ yuṣmān siddhān sthirān sabalān niścalāṁśca karōtu|


hē pitaraḥ, āditō yō varttamānastaṁ yūyaṁ jānītha tasmād yuṣmān prati likhitavān| hē yuvānaḥ, yūyaṁ balavanta ādhvē, īśvarasya vākyañca yuṣmadantarē vartatē pāpātmā ca yuṣmābhiḥ parājigyē tasmād yuṣmān prati likhitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्