Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




इफिसियों 5:24 - satyavēdaḥ| Sanskrit Bible (NT) in ISO Script

24 ataḥ samiti ryadvat khrīṣṭasya vaśībhūtā tadvad yōṣidbhirapi svasvasvāminō vaśatā svīkarttavyā|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अतः समिति र्यद्वत् ख्रीष्टस्य वशीभूता तद्वद् योषिद्भिरपि स्वस्वस्वामिनो वशता स्वीकर्त्तव्या।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অতঃ সমিতি ৰ্যদ্ৱৎ খ্ৰীষ্টস্য ৱশীভূতা তদ্ৱদ্ যোষিদ্ভিৰপি স্ৱস্ৱস্ৱামিনো ৱশতা স্ৱীকৰ্ত্তৱ্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অতঃ সমিতি র্যদ্ৱৎ খ্রীষ্টস্য ৱশীভূতা তদ্ৱদ্ যোষিদ্ভিরপি স্ৱস্ৱস্ৱামিনো ৱশতা স্ৱীকর্ত্তৱ্যা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အတး သမိတိ ရျဒွတ် ခြီၐ္ဋသျ ဝၑီဘူတာ တဒွဒ် ယောၐိဒ္ဘိရပိ သွသွသွာမိနော ဝၑတာ သွီကရ္တ္တဝျာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




इफिसियों 5:24
10 अन्तरसन्दर्भाः  

atha tē saptatiśiṣyā ānandēna pratyāgatya kathayāmāsuḥ, hē prabhō bhavatō nāmnā bhūtā apyasmākaṁ vaśībhavanti|


yataḥ khrīṣṭō yadvat samitē rmūrddhā śarīrasya trātā ca bhavati tadvat svāmī yōṣitō mūrddhā|


aparañca hē puruṣāḥ, yūyaṁ khrīṣṭa iva svasvayōṣitsu prīyadhvaṁ|


ataēva yuṣmākam ēkaikō jana ātmavat svayōṣiti prīyatāṁ bhāryyāpi svāminaṁ samādarttuṁ yatatāṁ|


hē bālāḥ, yūyaṁ sarvvaviṣayē pitrōrājñāgrāhiṇō bhavata yatastadēva prabhōḥ santōṣajanakaṁ|


hē dāsāḥ, yūyaṁ sarvvaviṣaya aihikaprabhūnām ājñāgrāhiṇō bhavata dr̥ṣṭigōcarīyasēvayā mānavēbhyō rōcituṁ mā yatadhvaṁ kintu saralāntaḥkaraṇaiḥ prabhō rbhāीtyā kāryyaṁ kurudhvaṁ|


tvañca sarvvaviṣayē svaṁ satkarmmaṇāṁ dr̥ṣṭāntaṁ darśaya śikṣāyāñcāvikr̥tatvaṁ dhīratāṁ yathārthaṁ


dāsāśca yat svaprabhūnāṁ nighnāḥ sarvvaviṣayē tuṣṭijanakāśca bhavēyuḥ pratyuttaraṁ na kuryyuḥ


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्